ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 41 : PALI ROMAN Jā.A.7 vīsati-cattālīsa

Page 225.

Tumhehi mama petteyyaṃ daṭṭhuṃ vaṭṭatīti āha. Rājā taṃ khaṇaññeva
bheriñcārāpetvā mahantena parivārena tāpasānaṃ santikaṃ agamāsi.
Mahātāpaso tassa yakkhiniyā ānetvā akhādetvā positakāraṇañca
yakkhābhāvakāraṇañca tesaṃ ñātibhāvañca sabbaṃ vitthārena kathesi.
Rājā ehi bhātika rajjaṃ kārehīti āha. Alaṃ mahārājāti.
Tenahi etha uyyāne vasissatha ahaṃ vo catūhi paccayehi
upaṭṭhahissāmīti. Na gacchāmi mahārājāti. Rājā tesaṃ assamapadato
avidūre ekaṃ pabbatantaraṃ bandhitvā mahantaṃ taḷākaṃ kāretvā kedāre
sampādetvā mahājanaṃ kulasahassaṃ ānetvā mahāgāmaṃ nivesetvā
tāpasānaṃ bhikkhācāraṃ paṭṭhapesi. So gāmo cullakammāsadammanigamo
nāma jāto. Suttaso mahāsattena porisādassa damitapadeso nāma
pana mahākammāsadammanigamo nāmāti veditabboti.
      Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ
samodhānesi. Saccapariyosāne mātuposakatthero sotāpattiphale
patiṭṭhahi. Tadā mātāpitaro mahārājakulāni ahesuṃ tāpaso
sārīputto porisādo aṅgulimālo kaniṭṭhā uppalavaṇṇā
aggamahesī rāhulamātā alīnasattukumāro pana ahamevāti.
                   Jayaddisajātakaṃ niṭṭhitaṃ.
                         Tatiyaṃ.
                      ----------



The Pali Atthakatha in Roman Character Volume 41 Page 225. http://84000.org/tipitaka/read/attha_page.php?book=41&page=225&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=41&A=4618&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=41&A=4618&pagebreak=1#p225


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]