ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 41 : PALI ROMAN Jā.A.7 vīsati-cattālīsa

Page 255.

Anekavassakoṭimatthake saṃsaritaṃpi muḷhena vimuḷhena kataṃ pubbaṇhena kataṃ taṃ
divasameva sāyaṇhe saranto viya attano caritavasena uccattā
rājadhītāya ca soṇuttarassa ca caritavasena nīcattā uccanīcacaritaṃ
idaṃ purāṇaṃ rāgādīnaṃ vigatāya vītaddaro ñātidhanasokādīnaṃ abhāvena
vītasoko rāgasallādīnaṃ vigatattā visallo attanāva vijānitvā
buddho abhāsīti āhu. Ahaṃ voti ettha voti nipātamattaṃ.
Bhikkhave ahaṃ tena kālena tattha chaddantadahe ahosinti attho.
Nāgarājāti honto ca na añño koci tadā homi athakho
nāgarājā homīti attho. Evaṃ dhārethāti tumhe etaṃ jātakaṃ
evaṃ dhāretha uggaṇhātha pariyāpuṇāthāti.
     Imañca pana desanaṃ sutvā bahū sotāpannādayova ahesuṃ.
Sā bhikkhunī pacchā vipassanaṃ vaḍḍhetvā arahattaṃ pattāti.
                   Chaddantajātakaṃ niṭṭhitaṃ.
                        Catutthaṃ.
                     -------------
                       Sambhavajātakaṃ
     rajjañca paṭipannasmāti idaṃ satthā jetavane viharanto
paññāpāramiṃ ārabbha kathesi.
     Paccuppannavatthu mahāummaṅgajātake āvibhavissati.
     Atīte pana kururaṭṭhe indapattanagare dhanañjayakorabyo nāma



The Pali Atthakatha in Roman Character Volume 41 Page 255. http://84000.org/tipitaka/read/attha_page.php?book=41&page=255&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=41&A=5241&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=41&A=5241&pagebreak=1#p255


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]