ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 41 : PALI ROMAN Jā.A.7 vīsati-cattālīsa

Page 271.

Rājā tasmiṃ dhamme vattitvā saggapūraṃ pūresi.
     Satthā imaṃ dhammadesanaṃ āharitvā na bhikkhave idāneva
pubbepi tathāgato mahāpaññoyevāti vatvā jātakaṃ samodhānesi
tadā dhanañjayarājā ānando ahosi sucīrato anuruddho vidhuro
ariyakassapo bhadrakāro moggallāno sañjayamāṇavo
sārīputto sambhavapaṇḍito ahamevāti.
                    Sambhavajātakaṃ niṭṭhitaṃ.
                        Pañcamaṃ.
                     -------------
                       Mahākapijātakaṃ
     bārāṇasyaṃ ahu rājāti idaṃ satthā jetavane viharanto
devadattassa silāpavijjhanaṃ ārabbha kathesi.
     Tena hi dhanuggaho payojetvā aparabhāge silāya paviddhāya
bhikkhūhi devadattassa avaṇṇe kathite satthā na bhikkhave idāneva
pubbepi devadatto mayhaṃ silaṃ pavijjhiyevāti vatvā atītaṃ āhari.
     Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente kāsikagāmake
eko kassakabrāhmaṇo khettaṃ kasitvā goṇe visajjetvā
kuddālakammaṃ kātuṃ ārabhi. Goṇā ekasmiṃ gacche paṇṇāni khādantā
anukkamena aṭaviṃ pavisitvā palāyiṃsu. So velaṃ sallakkhetvā
kuddālaṃ ṭhapetvā goṇe olokento adisvā domanassappatto



The Pali Atthakatha in Roman Character Volume 41 Page 271. http://84000.org/tipitaka/read/attha_page.php?book=41&page=271&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=41&A=5573&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=41&A=5573&pagebreak=1#p271


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]