ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 41 : PALI ROMAN Jā.A.7 vīsati-cattālīsa

Page 282.

        Kuṭṭhī kilāsī bhavati          yo mittānaṃ idhaddubhī
        kāyassa bhedā mittadubbhi     nirayaṃ so upapajjatīti
ayaṃ abhisambuddhagāthā. Bhikkhave yo idha loke mittānaṃ dubbhati
hiṃsati so evarūpo hotīti attho.
     Tassāpi purisassa raññā saddhiṃ kathentasseva paṭhavī vivaraṃ
adāsi. Taṃ khaṇaññeva cavitvā avīcimhi nibbatto. Rājā
tasmiṃ paṭhaviṃ paviṭṭhe uyyānā nikkhamitvā nagaraṃ paviṭṭho.
     Satthā imaṃ dhammadesanaṃ āharitvā na bhikkhave idāneva
pubbepi devadatto mayhaṃ silaṃ pavijjhiyevāti vatvā jātakaṃ samodhānesi
tadā mittadubbhipuriso devadatto ahosi kapirājā ahamevāti.
                   Mahākapijātakaṃ niṭṭhitaṃ.
                         Chaṭṭhaṃ.
                     ------------
                      Dakarakkhasajātakaṃ
     sace vo vuyhamānānanti dakarakkhasajātakaṃ. Taṃ sabbaṃ
mahāummaṅgajātake āvibhavissati.
                   Dakarakkhasajātakaṃ niṭṭhitaṃ.
                        Sattamaṃ.
                    ---------------



The Pali Atthakatha in Roman Character Volume 41 Page 282. http://84000.org/tipitaka/read/attha_page.php?book=41&page=282&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=41&A=5798&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=41&A=5798&pagebreak=1#p282


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]