ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 41 : PALI ROMAN Jā.A.7 vīsati-cattālīsa

Page 301.

Nisinnaṭṭhāneyevassa bhūmi vivaraṃ adāsi. So paṭhaviṃ pavisitvā
avīcimhi nibbatti. Nāgarājasupaṇṇarājānopi attano bhavanameva
agamaṃsu.
     Satthā tassa paṭhavīpaviṭṭhabhāvaṃ pakāsento osānagāthamāha
                tasmāhi mittānaṃ na dubbhitabbaṃ
                mittadubbho hi pāpiyo natthi añño
                āsittasatto nihato paṭhabyā
                indassa vākyena hi saṃvaro hatoti.
     Tattha tasmāti yasmā mittadubbhikammassa pharuso vipāko
tasmā. Āsittasattoti āsittavisena satto. Indassāti
nāgindassa vākyena. Saṃvaroti ahaṃ saṃvare ṭhitosmīti paṭiññāya
eva paññāto ājīvako hatoti.
     Satthā imaṃ dhammadesanaṃ āharitvā na bhikkhave idāneva
pubbepi devadatto musāvādaṃ katvā paṭhaviṃ paviṭṭhoti vatvā jātakaṃ
samodhānesi tadā acelo devadatto ahosi nāgarājā sārīputto
supaṇṇarājā pana ahamevāti.
                   Paṇḍarakajātakaṃ niṭṭhitaṃ.
                        Aṭṭhamaṃ.
                      -----------



The Pali Atthakatha in Roman Character Volume 41 Page 301. http://84000.org/tipitaka/read/attha_page.php?book=41&page=301&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=41&A=6188&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=41&A=6188&pagebreak=1#p301


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]