ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 41 : PALI ROMAN Jā.A.7 vīsati-cattālīsa

Page 316.

                Ahañca te bhadde imā rājakaññā
                sabbeva te vacanakarā bhavāmāti.
     Tassattho bhadde sambule sace tvaṃ ratanarāsimhi ṭhapetvā
abhisittā aggamahesiṭṭhānavasena vipule bhoge labhitvāpi issāya
otiṇṇā maraṇaṃ upesi. Ahañca imā ca rājakaññā sabbe
tava vacanakarā bhavāma tvaṃ yathādhippāyaṃ imaṃ rajjaṃ vicārehīti
sabbissariyaṃ tassā adāsi.
     Tato paṭṭhāya ubho samaggasaṃvāsaṃ vasantā dānādīni puññāni
karitvā yathākammaṃ gamiṃsu. Tāpaso jhānābhiññā nibbattetvā
brahmalokūpago ahosi.
     Satthā imaṃ dhammadesanaṃ āharitvā na bhikkhave idāneva
pubbepi mallikā patidevatāyevāti vatvā jātakaṃ samodhānesi tadā
sambulā mallikā ahosi sotthiseno kosalarājā ahosi pitā
tāpaso ahamevāti.
                   Sambulājātakaṃ niṭṭhitaṃ.
                         Navamaṃ.
                     ------------



The Pali Atthakatha in Roman Character Volume 41 Page 316. http://84000.org/tipitaka/read/attha_page.php?book=41&page=316&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=41&A=6498&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=41&A=6498&pagebreak=1#p316


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]