ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 41 : PALI ROMAN Jā.A.7 vīsati-cattālīsa

Page 330.

Mādisanti evaṃ sante mādisaṃ jīvamānaññeva kākā na khādeyyuṃ.
Evaṃ chasupi ṭhānesu akkosanaṃ bodhisattassevānubhāvena ahosi.
     Taṃ sutvā rājā ca purohito ca araññavāsiṃ tiracchānagataṃ
maṇḍūkaṃ upādāya sabbe amheyeva akkosantīti tatova nagaraṃ
gantvā dhammena rajjaṃ kāretvā mahāsattassovāde ṭhatvā dānādīni
puññāni kariṃsu.
     Satthā kosalarañño imaṃ dhammadesanaṃ āharitvā mahārāja
raññā nāma agatigamanaṃ pahāya dhammena rajjaṃ kāretabbanti vatvā
jātakaṃ samodhānesi. Tadā bhaṇḍutiṇḍukadevatā ahamevāti.
                  Bhaṇḍutiṇḍukajātakaṃ niṭṭhitaṃ.
                         Dasamaṃ.
                Iti tiṃsatinipātavaṇṇanā niṭṭhitā.
                     -------------



The Pali Atthakatha in Roman Character Volume 41 Page 330. http://84000.org/tipitaka/read/attha_page.php?book=41&page=330&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=41&A=6783&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=41&A=6783&pagebreak=1#p330


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]