ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 41 : PALI ROMAN Jā.A.7 vīsati-cattālīsa

Page 356.

Sarīrakiccaṃ katvā sakuṇānaṃ ārocetvā sāmi jambukasakuṇa rājā
tumhākaṃ chattaṃ ussāpetabbaṃ akāsīti vadiṃsu. Mahāsatto na
mayhaṃ rajjenattho tumhe appamattā kārethāti mahājanaṃ sīlesu
patiṭṭhapetvā evaṃ vinicchayaṃ pavatteyyāthāti vinicchayadhammaṃ
suvaṇṇapaṭṭe likhāpetvā araññaṃ pāvisi. Tassovādo
cattālīsavassasahassāni pavattati.
     Satthā rañño ovādavasena imaṃ dhammadesanaṃ desetvā jātakaṃ
samodhānesi tadā rājā ānando ahosi kuṇḍalinī uppalavaṇṇā
ahosi vessantaro sārīputto ahosi tadā rājaamaccā
buddhaparisā ahesuṃ jambukasakuṇo pana ahamevāti.
                   Tesakuṇajātakaṃ niṭṭhitaṃ.
                         Paṭhamaṃ.
                    --------------
                       Sarabhaṅgajātakaṃ
     alaṅkatā kuṇḍalino suvatthāti idaṃ satthā jetavane viharanto
mahāmoggallānattherassa parinibbānaṃ ārabbha kathesi.
     Sārīputtatthero kira tathāgataṃ jetavane viharantaṃ parinibbānaṃ
anujānāpetvā gantvā nālandagāmake jātovarake parinibbāyi.
Tassa parinibbutabhāvaṃ sutvā satthā rājagahaṃ gantvā veḷuvane
vihāsi. Tadā mahāmoggallānatthero isigilipasse kāḷasilāyaṃ



The Pali Atthakatha in Roman Character Volume 41 Page 356. http://84000.org/tipitaka/read/attha_page.php?book=41&page=356&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=41&A=7315&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=41&A=7315&pagebreak=1#p356


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]