ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 41 : PALI ROMAN Jā.A.7 vīsati-cattālīsa

Page 36.

Ovādo idāni tvaṃ pabbaja vā mā vā attanāva attano
kammassa vipākaṃ paṭisevissatīti vatvā ākāse uppatitvā tassa
matthake pādarajaṃ pātento himavantameva gato. Rājāpi taṃ disvā
uppannasaṃvego jeṭṭhaputtassa rajjaṃ datvā balanikāyaṃ nivattāpetvā
himavantābhimukho pāyāsi. Mahāsatto tassāgamanaṃ ñatvā
isigaṇaparivuto āgantvā taṃ ādāya gantvā pabbājetvā kasiṇaparikammaṃ
ācikkhi. So jhānābhiññā nibbattesi. Iti te ubhopi
brahmalokaparāyanā ahesuṃ.
     Satthā imaṃ dhammadesanaṃ āharitvā evaṃ bhikkhave
porāṇakapaṇḍitā tīṇi cattāri bhavantarāni gacchantāpi daḷhavissāsāva
ahesunti vatvā jātakaṃ samodhānesi tadā sambhūto ānando
ahosi cittapaṇḍito pana ahamevāti.
                  Cittasambhūtajātakaṃ niṭṭhitaṃ.
                         Dutiyaṃ.
                      ----------
                       Sīvirājajātakaṃ
     dūre ca vasaṃ therovāti idaṃ satthā jetavane viharanto
asadisadānaṃ ārabbha kathesi. Taṃ aṭṭhanipāte sīvirājajātake
vitthāritameva.
     Tadā pana rājā sattame divase sabbaparikkhāre datvā anumodanaṃ



The Pali Atthakatha in Roman Character Volume 41 Page 36. http://84000.org/tipitaka/read/attha_page.php?book=41&page=36&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=41&A=723&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=41&A=723&pagebreak=1#p36


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]