ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 41 : PALI ROMAN Jā.A.7 vīsati-cattālīsa

Page 395.

     Tattha paramatthasañhitāti aniccādidīpanena nibbānanissitā gāthā.
Imāti idaṃ satthā sarabhaṅgasatthuno nibbānadāyakaṃ subhāsitaṃ vaṇṇento
āha. Tattha atthavatīti nibbānadāyakaṭṭhena paramatthanissitā.
Subyañjanāti parisuddhabyañjanā. Subhāsitāti susotabbaṃ katvā
bhāsitā sukathitā. Aṭṭhikatvāti attano atthikabhāvaṃ katvā
atthiko hutvā sakkaccaṃ suṇeyya. Pubbāpariyanti paṭhamajjhānaṃ
pubbaviseso dutiyajjhānaṃ aparaviseso evaṃ aṭṭhasamāpattivasena
catumaggavasena pubbāparabhāvena ṭhitaṃ visesaṃ. Adassananti pariyosāne
ca aparavisesaṃ arahattaṃ labhitvā nibbānaṃ pāpuṇeyya. Nibbānappatto
hi puggalo maccurājassa adassanaṃ gato nāma hotīti.
     Evaṃ satthā arahattena desanāya kūṭaṃ gaṇhitvā na
bhikkhave idāneva pubbepi moggallānassa āhaḷane pupphavassaṃ
vassīti vatvā saccāni pakāsetvā jātakaṃ samodhānento
     sālissaro sārīputto         meṇḍissaro nāma kassapo
     pabbato ca anuruddho          kaccāyano ca devalo
     anusisso ca ānando         kīsavaccho ca kolito
     (nārado puṇṇo mantānīputto   sesaparisā buddhaparisā)
     sarabhaṅgo bodhisatto          evaṃ dhāretha jātakanti.
                   Sarabhaṅgajātakaṃ niṭṭhitaṃ.
                         Dutiyaṃ.
                   ----------------



The Pali Atthakatha in Roman Character Volume 41 Page 395. http://84000.org/tipitaka/read/attha_page.php?book=41&page=395&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=41&A=8125&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=41&A=8125&pagebreak=1#p395


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]