ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 41 : PALI ROMAN Jā.A.7 vīsati-cattālīsa

Page 410.

Isipalobhikāya na gaccheyyaṃ mā maṃ etadatthāya pahiṇeyyāsi
etaṃ varaṃ varemīti.
     Satthā tassa bhikkhuno imaṃ dhammadesanaṃ āharitvā saccāni
pakāsetvā jātakaṃ samodhānesi. Saccapariyosāne so bhikkhu
sotāpattiphale patiṭṭhahi. Tadā alambusā porāṇadutiyikā ahosi.
Isisiṅgo ukkaṇṭhito bhikkhu pitā mahāisi pana ahamevāti.
                   Alambusājātakaṃ niṭṭhitaṃ.
                         Tatiyaṃ.
                   -----------------
                      Saṅkhapālajātakaṃ
     ariyāvakāsosīti idaṃ satthā jetavane viharanto uposathakammaṃ
ārabbha kathesi.
     Tadā hi satthā uposathike upāsake sampahaṃsetvā
porāṇakapaṇḍitā mahatiṃ nāgasamapattiṃ pahāya uposathaṃ upavasiṃsuyevāti vatvā
tehi yācito atītaṃ āhari.
     Atīte rājagahe magadharājā nāma rajjaṃ kāresi. Tadā
bodhisatto tassa rañño aggamahesiyā kucchimhi nibbatti.
Duyyodhanotissa nāmaṃ kariṃsu. So vayappatto takkasilāyaṃ sabbasippāni
uggaṇhitvā āgantvā pitu sippaṃ dassesi. Atha naṃ pitā rajje
abhisiñcitvā isipabbajjaṃ pabbajitvā uyyāne vasi. Bodhisatto



The Pali Atthakatha in Roman Character Volume 41 Page 410. http://84000.org/tipitaka/read/attha_page.php?book=41&page=410&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=41&A=8434&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=41&A=8434&pagebreak=1#p410


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]