ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 41 : PALI ROMAN Jā.A.7 vīsati-cattālīsa

Page 433.

                Nāgañca sutvāna mamañca rāja
                karohi puññāni anappakānīti.
     Evaṃ so rañño dhammaṃ desetvā tattheva cattāro
vassānamāse vasitvā puna himavantaṃ gantvā yāvajīvaṃ cattāro
brahmavihāre bhāvetvā brahmalokūpagato ahosi. Saṅkhapālopi
yāvajīvaṃ uposathavāsaṃ vasitvā rājā ca dānādīni puññāni
katvā yathākammaṃ gato.
     Satthā imaṃ dhammadesanaṃ āharitvā evaṃ porāṇakapaṇḍitā
nāgasampattiṃ pahāya uposathavāsaṃ vasiṃsūti vatvā jātakaṃ samodhānesi
tadā pitā tāpaso kassapo ahosi bārāṇasirājā ānando
āḷāro sārīputto saṅkhapālo pana ahameva sammāsambuddhoti.
                   Saṅkhapālajātakaṃ niṭṭhitaṃ.
                        Catutthaṃ.
                    ---------------
                     Cullasutasomajātakaṃ
     āmantayāmi nigamanti idaṃ satthā jetavane viharanto
nekkhammapāramiṃ ārabbha kathesi. Paccuppannavatthu mahānāradakassapajātaka-
sadisameva.
     Atīte pana bārāṇasī sudassanaṃ nāma nagaraṃ ahosi. Tattha
brahmadatto nāma rājā ajjhāvasi. Bodhisatto tassa aggamahesiyā



The Pali Atthakatha in Roman Character Volume 41 Page 433. http://84000.org/tipitaka/read/attha_page.php?book=41&page=433&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=41&A=8907&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=41&A=8907&pagebreak=1#p433


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]