ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 41 : PALI ROMAN Jā.A.7 vīsati-cattālīsa

Page 51.

                Datvā ca bhutvā ca yathānubhāvaṃ
                anindito saggamupeti ṭhānanti.
     Tattha konīdhāti ko nu idha. Api visiṭṭhanti uttamaṃpi
samānaṃ. Cāgamattāti cāgappamāṇato añño paramacakkhu nāma
natthi. Idha jīviteti imasmiṃ jīvaloke. Idha jīvitantipi pāṭho.
Imasmiṃ jīvaloke jīvamānanti attho. Amānusinti dibbacakkhu mayā
laddhaṃ iminā kāraṇena veditabbametaṃ cāgato uttamaṃ nāma
natthīti. Etaṃpi disvāti etaṃ mayā laddhaṃ dibbacakkhuṃ disvāpi.
     Iti imāhi catūhi gāthāhi dhammaṃ desetvā tato paṭṭhāya
anvaḍḍhamāsapaṇṇarasauposathesu mahājanaṃ sannipātetvā niccaṃ imāhi
gāthāhi dhammaṃ desesi. Taṃ sutvā mahājano dānādīni puññāni
katvā devalokaṃ pūrentova agamāsi.
     Satthā imaṃ dhammadesanaṃ āharitvā evaṃ bhikkhave porāṇakapaṇḍitā
bāhirakadānena asantuṭṭhā sampattayācakānaṃ attano cakkhūni
uppāṭetvā adaṃsūti vatvā cattāri saccāni pakāsetvā jātakaṃ
samodhānesi tadā sīvikavejjo ānando ahosi sakko anuruddho
ahosi sesaparisā buddhaparisā sīvirājā pana ahamevāti.
                   Sīvirājajātakaṃ niṭṭhitaṃ.
                         Tatiyaṃ.
                      -----------



The Pali Atthakatha in Roman Character Volume 41 Page 51. http://84000.org/tipitaka/read/attha_page.php?book=41&page=51&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=41&A=1033&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=41&A=1033&pagebreak=1#p51


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]