ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 41 : PALI ROMAN Jā.A.7 vīsati-cattālīsa

Page 52.

                      Sirimeṇḍakajātakaṃ
     paññāyupetaṃ siriyā vihīnanti ayaṃ sirimeṇḍakapañho
mahāummaṅgajātake āvibhavissatīti.
                  Sirimeṇḍakajātakaṃ niṭṭhitaṃ.
                        Catutthaṃ.
                      -----------
                      Rohanamigajātakaṃ
     ete yūthā paṭiyantīti idaṃ satthā jetavane viharanto āyasmato
ānandassa jīvitapariccāgaṃ ārabbha kathesi.
     So panassa jīvitapariccāgo asītinipāte cullahaṃsajātake
dhanapāladamane āvibhavissatīti. Evantenāyasmatā satthu atthāya jīvite
pariccatte bhikkhū dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ āvuso āyasmā
ānando sekkho paṭisambhidāppatto hutvā dasabalassatthāya jīvitaṃ
pariccajīti. Satthā āgantvā kāyanuttha bhikkhave etarahi kathāya
sannisinnāti pucchitvā imāya nāmāti vutte na bhikkhave idāneva
pubbepesa mamatthāya jīvitaṃ pariccajiyevāti vatvā atītaṃ āhari.
     Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente khemā nāmassa
aggamahesī ahosi. Tadā bodhisatto himavantappadese migayoniyaṃ
nibbattetvā suvaṇṇavaṇṇo ahosi. Sobhaggappatto kaniṭṭhopissa



The Pali Atthakatha in Roman Character Volume 41 Page 52. http://84000.org/tipitaka/read/attha_page.php?book=41&page=52&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=41&A=1053&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=41&A=1053&pagebreak=1#p52


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]