ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 41 : PALI ROMAN Jā.A.7 vīsati-cattālīsa

Page 67.

Mamatthāya ānandena jīvitaṃ pariccattamevāti vatvā jātakaṃ
samodhānesi tadā luddo channo ahosi rājā sārīputto devī
khemā bhikkhunī mātāpitaro mahārājakulāni ahesuṃ suttanā
uppalavaṇṇā cittamigo ānando asītimigasahassāni sākiyagaṇā
rohanamigarājā pana ahamevāti.
                   Rohanamigajātakaṃ niṭṭhitaṃ.
                        Pañcamaṃ.
                      -----------
                        Haṃsajātakaṃ
     ete haṃsā pakkamantīti idaṃ satthā jetavane viharanto
ānandattherassa jīvitapariccāgameva ārabbha kathesi.
     Tadāpi hi dhammasabhāyaṃ therassa guṇakathaṃ kathentesu bhikkhūsu
satthā āgantvā kāyanuttha bhikkhave etarahi kathāya sannisinnāti
pucchitvā imāya nāmāti vutte na bhikkhave idāneva pubbepi
ānandena mamatthāya jīvitaṃ pariccattamevāti vatvā atītaṃ āhari.
     Atīte bārāṇasiyaṃ bahuputtako nāma rājā rajjaṃ kāresi.
Khemā nāma devī tassa aggamahesī ahosi. Tadā mahāsatto
suvaṇṇahaṃsayoniyaṃ nibbattetvā navutihaṃsasahassaparivuto cittakūṭe vasati.
Tadāpi devī vuttanayeneva supinaṃ disvā rañño suvaṇṇavaṇṇassa
haṃsassa dhammadesanāsavanañca dohalañca ārocesi. Rājāpi pucchitvā



The Pali Atthakatha in Roman Character Volume 41 Page 67. http://84000.org/tipitaka/read/attha_page.php?book=41&page=67&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=41&A=1365&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=41&A=1365&pagebreak=1#p67


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]