ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 41 : PALI ROMAN Jā.A.7 vīsati-cattālīsa

Page 76.

Nise aggīvāti mahārāja hīnajātikopi uṭṭhātādiguṇasampanno rattiṃ
aggikkhandho viya obhāsati. Etaṃ veti mayā vuttaṃ rattandhañca
aggikkhandhañca upamaṃ katvā tava putte vijjāsu ṭhāpaya sikkhi-
tabbayuttāsu sikkhāsu yojehi evaṃ yutto hi yathā sukhettesu
vuṭṭhiyā bījaṃ saṃviruhati tatheva medhāvī saṃviruhati yasena ca bhogehi ca
vaḍḍhatīti.
     Evaṃ mahāsatto rañño sabbarattiṃ dhammaṃ deseti. Deviyā
dohalo paṭipassambhi. Mahāsatto aruṇuggamanavelāyameva rājānaṃ
sīlesu patiṭṭhāpetvā appamādena ovaditvā saddhiṃ sumukhena uttara-
sīhapañjarena nikkhamitvā cittakūṭameva gato.
     Satthā imaṃ dhammadesanaṃ āharitvā evaṃ bhikkhave pubbepi
iminā mamatthāya jīvitaṃ pariccattamevāti vatvā jātakaṃ samodhānesi
tadā luddako channo ahosi rājā sārīputto devī khemā
bhikkhunī haṃsagaṇā sākiyagaṇā ahesuṃ sumukho ānando ahosi
haṃsarājā pana ahamevāti.
                    Haṃsajātakaṃ niṭṭhitaṃ
                       chaṭṭhaṃ.
                  --------------



The Pali Atthakatha in Roman Character Volume 41 Page 76. http://84000.org/tipitaka/read/attha_page.php?book=41&page=76&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=41&A=1550&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=41&A=1550&pagebreak=1#p76


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]