ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 42 : PALI ROMAN Jā.A.8 paññāsa–asītinipāta

Page 104.

Naccagītāni pavattayiṃsu. Yaso mahā ahosi. So  yasasampatto
pitaraṃ na sari dhammena rajjaṃ kāretvā yathākammaṃ gato. Bodhisattopi
jhānābhiññā nibbattetvā āyūhapariyosāne brahmalokūpago ahosi.
     Satthā imaṃ dhammadesanaṃ āharitvā na bhikkhave idāneva
pubbepi tathāgato mahābhinikkhamanaṃ nikkhantoyevāti vatvā jātakaṃ
samodhānesi tadā paccekabuddho parinibbāyi putto rāhulakumāro
ahosi sesaparisā buddhaparisā ahosi arindamo rājā pana
ahamevāti.
                   Soṇakajātakaṃ niṭṭhitaṃ .
                         Paṭhamaṃ.
                      ----------
                       Saṃkiccajātakaṃ
     disvā nisinnaṃ rājānanti idaṃ satthā jīvakambavane viharanto
ajātasattussa pitughāṭakammaṃ ārabbha kathesi.
     So hi devadattaṃ nissāya tassa vacanena pitaraṃ ghāṭāpetvā
devadattassa saṅghabhedāvasāne bhinnaparisassa roge uppanne tathāgataṃ
khamāpessāmīti mañcasivikāya sāvatthiṃ gacchantassa jetavanadvāre
paṭhaviṃ paviṭṭhabhāvaṃ sutvā devadatto sammāsambuddhassa paṭipakkho
hutvā paṭhaviṃ pavisitvā avīciparāyano jāto mayāpi taṃ nissāya
pitā dhammiko dhammarājā ghāṭito ahaṃpi nukho paṭhaviṃ pavisissāmīti



The Pali Atthakatha in Roman Character Volume 42 Page 104. http://84000.org/tipitaka/read/attha_page.php?book=42&page=104&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=42&A=2107&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=42&A=2107&pagebreak=1#p104


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]