ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 42 : PALI ROMAN Jā.A.8 paññāsa–asītinipāta

Page 178.

Vaṇṇarūpenāti vaṇṇena ca rūpena ca samānā hutvā.
Nāññamaññamatirocayunti eko ekaṃ nātikkamati. Maṇiratanānubhāvena
kira mahāsatto abhirūpo ahosi suvaṇṇavaṇṇo sobhaggappatto.
Saṃgañchīti athassa mātā mahāsattassa āgamanaṃ sutvāva nagare bheriṃ
cārāpetvā mahāsattassa bahuṃ paṇṇākāraṃ ādāya paccuggamanaṃ
katvā samāgañchi. So hi mātarā saddhiññeva nagaraṃ padakkhiṇaṃ
katvā sattāhaṃ chaṇakīḷaṃ kīḷitvā alaṅkatapāsādatalaṃ abhiruhi.
Te ubhopi jāyapatikā samaggā ahesuṃ. Tato paṭṭhāya yāvajīvaṃ
samaggā sammodamānāva phītaṃ dharaṇiṃ ajjhāvasiṃsūti.
     Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ
samodhānesi. Saccapariyosāne ukkaṇṭhitabhikkhu sotāpattiphale
patiṭṭhahi. Tadā mātāpitaro mahārājakulāni ahesuṃ kaniṭṭho
ānando khujjā khujjuttarāyeva pabhāvatī rāhulamātā sesaparisā
buddhaparisā kusarājā pana ahameva sammāsambuddhoti.
                     Kusajātakaṃ niṭṭhitaṃ.
                         Paṭhamaṃ.
                      ----------



The Pali Atthakatha in Roman Character Volume 42 Page 178. http://84000.org/tipitaka/read/attha_page.php?book=42&page=178&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=42&A=3609&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=42&A=3609&pagebreak=1#p178


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]