ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 42 : PALI ROMAN Jā.A.8 paññāsa–asītinipāta

Page 24.

Vinassati. Saceti tasmā tāta sace tvaṃ punapi taṃ dakkhissasi
tena vā sallapissasi atha yathā nāma sunipphannaṃ sassaṃ mahoghena
hariyati evaṃ imaṃ attano tapoguṇaṃ pahassasi hāressasīti
attho. Usmāgatanti samaṇatejaṃ. Virūparūpenāti vividharūpena.
Idaṃ vuttaṃ hoti tāta manussalokasmiṃ hi etāni yakkhinīsaṅkhātāni
bhūtāni vividharūpapaṭicchannena attano rūpena attano vasaṅgate khādituṃ
caranti tāni sapañño naro na sevetha tādisabhūtaṃ āsajjanaṃ
patvā nassasi brahmacārī diṭṭhosi tāya yakkhiniyā na khāditoti
evaṃ puttaṃ ovadi.
     So pitu kathaṃ sutvā yakkhinī kira sāti bhīto cittaṃ nivattetvā
tāta eto na gamissāmi khamatha meti khamāpesi. Sopi naṃ
samassāsetvā ehi tvaṃ māṇava mettaṃ bhāvehi karuṇaṃ muditaṃ
upekkhanti brahmavihārabhāvanaṃ ācikkhi. So tathā paṭipajjitvā
puna jhānābhiññā nibbattesi.
     Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ
samodhānesi. Saccapariyosāne ukkaṇṭhitabhikakhu sotāpattiphale
patiṭṭhahi. Tadā naḷinikā porāṇadutiyikā ahosi. Isisiṅgo
ukkaṇṭhitabhikkhu. Pitā pana ahamevāti.
                   Naḷinikājātakaṃ niṭṭhitaṃ .
                         Paṭhamaṃ.



The Pali Atthakatha in Roman Character Volume 42 Page 24. http://84000.org/tipitaka/read/attha_page.php?book=42&page=24&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=42&A=474&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=42&A=474&pagebreak=1#p24


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]