ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 42 : PALI ROMAN Jā.A.8 paññāsa–asītinipāta

Page 241.

     Tamatthaṃ pakāsento satthā āha
        evaṃ mittavataṃ atthā    sabbe honti padakkhiṇā
        haṃsā yathā dhataraṭṭhā    ñātisaṅghamupāgamunti.
     Tattha mittavatanti kalyāṇamittasampannānaṃ. Padakkhiṇāti sukhanipphattino
vuḍḍhiyuttā. Dhataraṭṭhāti haṃsarājā sumukho raññā ceva luddaputtena
cāti dvīhi evaṃ ubhopi te dhataraṭṭhā kalyāṇamittasampannā yathā.
Ñātisaṅghamupāgamunti ñātisaṅghaupagamanasaṅkhāto tesaṃ attho padakkhiṇo
jāto evaṃ aññesaṃpi mittavataṃ atthā sabbe padakkhiṇā hontīti.
     Satthā imaṃ dhammadesanaṃ āharitvā na bhikkhave idāneva
pubbepāyaṃ ānando mamatthāya jīvitaṃ pariccajīti vatvā jātakaṃ
samodhānesi tadā luddo channatthero ahosi sāgalo rājā
sārīputto sumukhasenāpati ānandatthero ahosi channavutihaṃsasahassā
buddhaparisā dhataraṭṭho lokanātho evaṃ dhāretha jātakanti.
                   Cullahaṃsajātakaṃ niṭṭhitaṃ.
                         Paṭhamaṃ.
                      ----------



The Pali Atthakatha in Roman Character Volume 42 Page 241. http://84000.org/tipitaka/read/attha_page.php?book=42&page=241&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=42&A=4883&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=42&A=4883&pagebreak=1#p241


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]