ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 42 : PALI ROMAN Jā.A.8 paññāsa–asītinipāta

Page 329.

                 Evaṃ visujjhanti apāpakammino
                 atho suciṇṇassa phalaṃ na nassati
                 ye keci addakkhuṃ sudhābhojanaṃ
                 sabbeva te indasahabyataṃ gatāti.
     Tattha apāpakamminoti apāpakammā sattā evaṃ visujjhanti.
Ye keci addakkhunti ye keci sattā tasmiṃ himavantappadese tadā
kosiyena hiriyā diyyamānaṃ sudhābhojanaṃ addasaṃsu. Sabbeva teti
sabbepi taṃ dānaṃ anumoditvā cittaṃ pasādetvā indassa sahabyataṃ
gatāti.
     Satthā imaṃ dhammadesanaṃ āharitvā na bhikkhave idāneva
pubbepetaṃ adānābhirataṃ thaddhamacchariyaṃ samānaṃ  ahaṃ damesiṃyevāti vatvā
jātakaṃ samodhānesi tadā hiridevadhītā uppalavaṇṇā ahosi
kosiyo dānapatibhikkhu pañcasikho anuruddho mātali ānando
suriyo kassapo cando moggallāno nārado sārīputto
sakko pana ahamevāti.
                  Sudhābhojanajātakaṃ niṭṭhitaṃ.
                         Tatiyaṃ.
                       --------



The Pali Atthakatha in Roman Character Volume 42 Page 329. http://84000.org/tipitaka/read/attha_page.php?book=42&page=329&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=42&A=6700&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=42&A=6700&pagebreak=1#p329


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]