ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 42 : PALI ROMAN Jā.A.8 paññāsa–asītinipāta

Page 405.

     Te pana bhikkhū gamanakāle satthu ānubhāvena gantvā āgamanakāle
attano ca ānubhāvena āgatāti. Tesaṃ satthā mahāvaneyeva
kammaṭṭhānaṃ kathesi. Te taṃ divasameva arahattaṃ pāpuṇiṃsu.
Mahādevatāsamāgamo ahosi. Atha bhagavā mahāsamayasuttaṃ kathesi.
Kathāpariyosāne bahū sotāpattiphalādīni pāpuṇiṃsūti.
                    Kuṇālajātakaṃ niṭṭhitaṃ.
                        Catutthaṃ.
                       ---------
                     Mahāsutasomajātakaṃ
     kasmā tuvaṃ rasaka īdisānīti idaṃ satthā jetavane viharanto
aṅgulimālattheraṃ ārabbha kathesi.
     Tassa uppatti ca pabbajjā ca aṅgulimālasuttavaṇṇanāyaṃ
vuttanayeneva vitthārato veditabbā. So pana saccakiriyāya
muḷhagabbhāya itthiyā sotthibhāvaṃ katvā tato paṭṭhāya sulabhapiṇḍo
hutvā vivekamanubrūhanto aparabhāge arahattaṃ patvā abhiññātova
asītiyā mahātherānaṃ abbhantaro ahosi. Tasmiṃ kāle dhammasabhāyaṃ
kathaṃ samuṭṭhāpesuṃ āvuso aho vata bhagavatā tathārūpaṃ luddaṃ
lohitapāṇiṃ mahācoraṃ aṅgulimālaṃ adaṇḍena asatthena dametvā
nibbisevanaṃ karontena dukkaraṃ kataṃ aho buddhā nāma
dukkarakārakāti. Satthā gandhakuṭiyaṃ ṭhitova dibbasotena tesaṃ bhikkhūnaṃ



The Pali Atthakatha in Roman Character Volume 42 Page 405. http://84000.org/tipitaka/read/attha_page.php?book=42&page=405&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=42&A=8267&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=42&A=8267&pagebreak=1#p405


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]