ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 42 : PALI ROMAN Jā.A.8 paññāsa–asītinipāta

Page 483.

Abhiruhi. So dhammena rajjaṃ kārento cintesi rukkhadevatā mayhaṃ
bahūpakārā balikammalābhamassa karissāmīti. So nigrodharukkhassa
avidūre mahantaṃ taḷākaṃ kāretvā bahūni kulāni ṭhapetvā gāmaṃ
nivāsāpesi. Gāmo mahā ahosi asītimaggaāpaṇasahassena
paṭimaṇḍito. Taṃpi rukkhamūlaṃ sākhantato paṭṭhāya bhūmiṃ samatalaṃ kāretvā
parikkhittavedikapākāratoraṇadvārayuttaṃ kāresi. Devatā abhippasīdi.
Kammāsapādassa damitaṭṭhāne nivuṭṭhattā so gāmo kammāsapādanigamo
nāma jāto. Te sabbepi rājāno mahāsattassa ovāde ṭhatvā
dānādīni puññāni katvā saggapadaṃ pūrayiṃsu.
     Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā nāhaṃ
bhikkhave idāneva aṅgulimālaṃ damesiṃ pubbepi aṅgulimālo mayā
damitoyevāti vatvā jātakaṃ samodhānesi tadā porisādo aṅgulimālo
ahosi kālahatthī sārīputto nandabrāhmaṇo ānando rukkhadevatā
kassapo sakko anuruddho sesarājāno buddhaparisā mātāpitaro
mahārājakulāni ahesuṃ sutasomarājā pana ahameva sammāsambuddhoti.
                   Sutasomajātakaṃ niṭṭhitaṃ.
                        Pañcamaṃ.
                Iti asītinipātavaṇṇanā niṭṭhitā.


The Pali Atthakatha in Roman Character Volume 42 Page 483. http://84000.org/tipitaka/read/attha_page.php?book=42&page=483&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=42&A=9880&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=42&A=9880&pagebreak=1#p483


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]