ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 42 : PALI ROMAN Jā.A.8 paññāsa–asītinipāta

Page 52.

Cittassa vase na vattāmi.
     Evaṃ mahāsattassa dhammakathaṃ sutvā abhipārako thutiṃ karonto
addhāti ādimāha. Nappamajjasīti attanā kathitadhammaṃ nappamajjasi
tattheva vattesi. Dhammaṃ pamajjāti dhammaṃ pamussitvā agativasena
gantvā. Evaṃ so tassa thutiṃ katvā dhammaṃ carāti yojento
uttariṃpi dasa ovādagāthā abhāsi. Tāsamattho heṭṭhā
tesakuṇajātake vaṇṇitova.
     Evaṃ abhipārakasenāpatinā rañño dhamme desite rājā
ummādantiyā  paṭibaddhacittaṃ vinodesi.
     Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ
samodhānesi. Saccapariyosāne so bhikkhu sotāpattiphale patiṭṭhahi.
Tadā sunando sārathī ānando ahosi abhipārako sārīputto
ummādantī uppalavaṇṇā  sesaparisā buddhaparisā sīvirājā pana
ahamevāti.
                  Ummādantījātakaṃ niṭṭhitaṃ.
                         Dutiyaṃ.
                      ----------



The Pali Atthakatha in Roman Character Volume 42 Page 52. http://84000.org/tipitaka/read/attha_page.php?book=42&page=52&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=42&A=1047&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=42&A=1047&pagebreak=1#p52


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]