ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 44 : PALI ROMAN Jā.A.10 mahānipāt (2)

Page 198.

Mahantenānubhāvena tesaṃ passantānaṃyeva brahmalokaṃ gato.
      Rājā tassa ovāde ṭhito micchādiṭṭhiṃ pahāya dānādīni
puññāni katvā saggaparāyano ahosi.
      Satthā imaṃ dhammadesanaṃ āharitvā na bhikkhave idāneva pubbepi
mayā diṭṭhijālaṃ bhinditvā uruvelakassapo damitoyevāti vatvā jātakaṃ
samodhānento osāne imā gāthā abhāsi
         alāto devadattosi       sunāmo āsi bhaddaji
         vijayo sāriputtosi        moggallānosi vījako
         sunakkhatto licchaviputto     guṇo āsi acelako
         ānandova rucā āsi      yā rājānaṃ pasāsayi
         uruvelakassapo rājā      pāpadiṭṭhi tadā ahu
         mahābrahmā bodhisatto     evaṃ dhāretha jātakanti.
              . Mahānāradajātakaṃ aṭṭhamaṃ niṭṭhitaṃ.
                  -------------------



The Pali Atthakatha in Roman Character Volume 44 Page 198. http://84000.org/tipitaka/read/attha_page.php?book=44&page=198&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=44&A=4090&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=44&A=4090&pagebreak=1#p198


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]