ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 45 : PALI ROMAN Nid.A.1 (saddhammapaj.)

Page 351.

    [94] Yena naṃ vajjuṃ puthujjanā, atho samaṇabrāhmaṇāti yena taṃ rāgādinā
vajjena puthujjanā sabbepi devamanussā itova bahiddhā samaṇabrāhmaṇā ca
rattoti vā duṭṭhoti vā vadeyyuṃ. Taṃ tassa apurekkhatanti 1- taṃ rāgādivajjaṃ
tassa arahato apurekkhataṃ. Tasmā vādesu nejatīti taṃkāraṇā nindāvacanesu na
kampati.
    Nejatīti niddesassa uddesapadaṃ. Na iñjatīti calanaṃ na karoti. Na calatīti
na tattha namati. Na vedhatīti kampetuṃ asakkuṇeyyatāya na phandati. Na pavedhatīti
na kampati. Na sampavedhatīti na parivattati.
    [95] Na ussesu vadateti visiṭṭhesu attānaṃ antokatvā "ahaṃ visiṭṭho"ti
atimānavasena na vadati. Esa nayo itaresu dvīsu. Kappaṃ neti akappiyoti so
evarūpo duvidhampi kappaṃ na eti. Kasmā? yasmā akappiyo, pahīnakappoti vuttaṃ
hoti. Imissāpi gāthāya niddeso uttānova.
    [96] Sakanti mayhanti pariggahitaṃ. Asatā ca na socatīti avijjamānādinā
ca asatā na socati. Dhammesu ca na gacchatīti sabbadhammesu chandādivasena na
gacchati. Sa ve santoti vuccatīti so evarūpo naruttamo "santo"ti vuccati.
Imissāpi gāthāya niddeso uttānova. Arahattanikūṭena desanaṃ niṭṭhāpesi.
Desanāpariyosāne koṭisatasahassadevatānaṃ arahattappatti ahosi, sotāpannādīnaṃ gaṇanā
natthīti.
                  Saddhammapajjotikāya mahāniddesaṭṭhakathāya
                   purābhedasuttaniddesavaṇṇanā niṭṭhitā.
                              Dasamaṃ.
@Footnote: 1 cha.Ma. apurakkhatanti



The Pali Atthakatha in Roman Character Volume 45 Page 351. http://84000.org/tipitaka/read/attha_page.php?book=45&page=351&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=45&A=8129&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=45&A=8129&pagebreak=1#p351


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]