ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 45 : PALI ROMAN Nid.A.1 (saddhammapaj.)

Page 480.

Paññāpayogamandatāya vā upasamasukhānaṃ vigamena vā assādavirahitaṃ gataṃ.
Aṭṭhasaṃvegavatthupaccavekkhaṇena vā ratanattayaguṇānussaraṇena vā tasmiṃ khaṇe cittaṃ
sampahaṃseyya.    sampahaṭṭhaṃ yadā cittanti yasmiṃ kāle vuttanayeneva sampahaṃsitaṃ
cittaṃ hoti. Alīnaṃ bhavati nuddhatanti vīriyasamādhīhi saññojitattā
līnuddhaccavirahitañca hoti. Samathanimittassāti samatho ca nimittañca samathanimittaṃ, tassa
samathanimittassa. So kāloti yo so līnuddhaccavirahitakālo vutto, so kālo. Ajjhattaṃ
ramaye manoti jhānasampayuttaṃ cittaṃ kasiṇādigocarajjhatte toseyya abhiramāpeyya.
    Etena mevupāyenāti etena vuttaupāyena eva. Makāro padasandhivasena
vutto. Ajjhupekkheyya tāvadeti yadā upacārappanāhi taṃ cittaṃ samāhitaṃ, tadā
"samāhitaṃ cittan"ti jānitvā paggahaniggahasampahaṃsanesu byāpāraṃ akatvā tasmiṃ
khaṇe ajjhupekkhanameva kareyya.
    Idāni "kimhi kālamhi paggāho"ti puṭṭhagāthaṃ nigamento "evaṃ kālavidū
dhīro"tiādimāha. Kālena kālaṃ cittassa, nimittamupalakkhayeti kālānukālaṃ
samādhisampayuttacittassa ārammaṇaṃ sallakkheyya, upaparikkheyyāti attho. Sesaṃ
sabbattha pākaṭameva. Evaṃ arahattanikūṭena desanaṃ niṭṭhāpesīti.
                  Saddhammapajjotikāya mahāniddesaṭṭhakathāya
                   sāriputtasuttaniddesavaṇṇanā niṭṭhitā.
                             Soḷasamaṃ.
                       Aṭṭhakavaggavaṇṇanā niṭṭhitā.
                      Mahāniddesavaṇṇanā samattā.


The Pali Atthakatha in Roman Character Volume 45 Page 480. http://84000.org/tipitaka/read/attha_page.php?book=45&page=480&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=45&A=11028&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=45&A=11028&pagebreak=1#p480


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]