ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 46 : PALI ROMAN Nid.A.2 (saddhammapaj.)

Page 11.

      Evaṃ bhagavā imampi suttaṃ arahattanikūṭeneva desesi. Desanāpariyosāne
ayampi brāhmaṇo arahatte patiṭṭhāsi saddhiṃ antevāsikasahassena, aññesañca
anekasahassānaṃ dhammacakkhuṃ udapādi. Sesaṃ pubbasadisameva.
                  Saddhammappajjotikāya cūḷaniddesaṭṭhakathāya
               tissametteyyamāṇavasuttaniddesavaṇṇanā niṭṭhitā.
                              Dutiyaṃ.
                          ------------
                    3. Puṇṇakamāṇavasuttaniddesavaṇṇanā
      [12] Tatiye puṇṇakasuttaniddese:- anejanti idampi purimanayeneva
mogharājānaṃ paṭikkhipitvā vuttaṃ. Tattha mūladassāvinti akusalamūlādidassāviṃ.
Isayoti isināmakā jaṭilā.  yaññanti deyyadhammaṃ. Akappisūti 1- pariyesiṃsu.
      Hetudassāvītiādīni sabbāni kāraṇavevacanāneva. Kāraṇaṃ hi yasmā
attano phalatthāya hīnoti pavattati, tasmā hetūti vuccati. Yasmā taṃ phalaṃ
nideti `handa gaṇhatha nan'ti appeti viya, 2- tasmā nidānanti vuccati.
Sambhavadassāvītiādīni pañca padāni heṭṭhā dassitanayāni eva. Yasmā taṃ
paṭicca eti pavattati, tañca phalaṃ tato samudeti uppajjati, tasmā paccayoti
ca samudayoti ca vuccati.
      Yā vā panaññāpi kāci sugatiyoti catuapāyavinimuttakā uttaramātādayo
appesakkhā kapaṇamanussā ca dullabhaghāsacchādanā dukkhapīḷitā veditabbā. Yā vā
panaññāpi kāci duggatiyoti yamarājanāgasupaṇṇapetamahiddhikādayo paccetabbā.
Attabhāvābhinibbattiyāti tīsu ṭhānesu paṭisandhivasena attabhāvapaṭilābhatthāya.
Jānātīti sabbaññutaññāṇena jānāti. Passatīti samantacakkhunā passati.
@Footnote: 1 cha.Ma. akappayiṃsūti     2 Ma. dasseti viya



The Pali Atthakatha in Roman Character Volume 46 Page 11. http://84000.org/tipitaka/read/attha_page.php?book=46&page=11&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=46&A=250&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=46&A=250&pagebreak=1#p11


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]