ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 46 : PALI ROMAN Nid.A.2 (saddhammapaj.)

Page 150.

           Saddhammaṃ anulomentā 1-       attahitaṃ parahitañca sādhentā
           niṭṭhaṃ gacchantu 2- tathā         manorathā sabbasattānaṃ.
           Saddhammappajjotikāya           aṭṭhakathāyettha gaṇitakusalehi
           gaṇitā tu bhāṇavārā           ñeyyātirekacattārisā.
           Sāsanaciraṭṭhitatthaṃ              lokahitatthañca sādarena mayā
           puññaṃ idaṃ racayatā             yaṃ pattamanappakaṃ vipulaṃ.
           Puññena tena lokena          saddhammarasāyanaṃ dasabalassa
           upabhuñjitvā vimalaṃ             pappotu sukhaṃ sukhenevāti.
                        Saddhammappajjotikā nāma
                       cūḷaniddesaṭṭhakathā niṭṭhitā.
           Iminā lekhapuññena            mā me bālasamāgamo
           tipiṭakadharo homi              metteyyasseva santiketi. 3-
                         ---------------


The Pali Atthakatha in Roman Character Volume 46 Page 150. http://84000.org/tipitaka/read/attha_page.php?book=46&page=150&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=46&A=3801&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=46&A=3801&pagebreak=1#p150


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]