ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 46 : PALI ROMAN Nid.A.2 (saddhammapaj.)

Page 18.

Nāma, nirantarajarāti attho. Tato aññesu pana yathāvuttesu antarantarā
vaṇṇavisesādīnaṃ suviññeyyattā jarā savīcijarā nāma.
      Tattha savīcijarā upādinnakaanupādinnakavasena evaṃ dīpetabbā:-
daharakumārakānaṃ hi paṭhamameva jīradantā nāma uṭṭhahanti, na te thiRā. Tesu
pana patitesu puna dantā uṭṭhahanti, te paṭhamameva setā honti. Jarāvātena
pana pahaṭakāle kāḷakā honti. Kesā pana paṭhamameva tumbāpi 1- honti
kāḷakāpi setakāpi. Chavi pana salohitakā hoti, vaḍḍhantānaṃ vaḍḍhantānaṃ odātānaṃ
odātabhāvo, kāḷakānaṃ kāḷakabhāvo paññāyati. Jarāvātena pahaṭakāle ca
valiṃ gaṇhāti. Sabbampi sassaṃ vapitakāle setaṃ hoti, pacchā nīlaṃ. Jarāvātena
pana pahaṭakāle paṇḍaraṃ hoti. Ambaṅkurenāpi dīpetuṃ vaṭṭatiyeva. Sā panesā
khandhaparipākalakkhaṇā jarā, maraṇūpanayanarasā, yobbanavināsapaccupaṭṭhānā. Sesaṃ
sabbattha pākaṭameva. Evaṃ bhagavā imampi suttaṃ arahattanikūṭeneva desesi.
Desanāpariyosāne ayampi brāhmaṇo arahatte patiṭṭhāsi saddhiṃ antevāsikasahassena.
Aññesañca anekasahassānaṃ dhammacakkhuṃ udapādi. Sesaṃ vuttasadisameva.
                  Saddhammappajjotikāya cūḷaniddesaṭṭhakathāya
                  puṇṇakamāṇavasuttaniddesavaṇṇanā niṭṭhitā.
                              Tatiyaṃ.
                           -----------
                    4. Mettagūmāṇavasuttaniddesavaṇṇanā
      [18] Catutthe mettagūsutte:- maññāmi taṃ vedaguṃ 2- bhāvitattanti
"ayaṃ vedagū"ti ca "bhāvitatto"ti ca evaṃ taṃ maññāmi.
      Aparittoti na apPo. Mahantoti na khuddako. Gambhīroti na
uttāno. Appameyyoti minituṃ na sakkuṇeyyo. Duppariyogāḷhoti
@Footnote: 1 ka. nīlāpi            2 cha.Ma. vedagū



The Pali Atthakatha in Roman Character Volume 46 Page 18. http://84000.org/tipitaka/read/attha_page.php?book=46&page=18&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=46&A=426&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=46&A=426&pagebreak=1#p18


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]