ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 46 : PALI ROMAN Nid.A.2 (saddhammapaj.)

Page 27.

      [28] Idāni naṃ bhagavā "addhā hi bhagavā pahāsi dukkhan"ti evaṃ
tena brāhmaṇena viditopi attānaṃ anūpanetvāva pahīnadukkhena puggalena
ovadanto "yaṃ brāhmaṇan"ti gāthamāha. Tassattho:- yantaṃ abhijānanto
"ayaṃ bāhitapāpattā brāhmaṇo, vedehi gatattā vedagū, kiñcanābhāvā 1-
akiñcano, kāmesu ca bhavesu ca asattattā kāmabhave asatto"ti jaññā
jāneyyāsi. Addhā hi so oghamimaṃ atāri, tiṇṇo ca pāraṃ akhilo
akaṅkho.
      Niddese rāgakiñcananti rāgapalibodhaṃ. Dosakiñcanantiādīsupi 2- eseva
nayo. Kāmoghaṃ tiṇṇo anāgāmimaggena. Bhavoghaṃ tiṇṇo arahattamaggena.
Diṭṭhoghaṃ tiṇṇo sotāpattimaggena. Avijjoghaṃ tiṇṇo arahattamaggena. Sabbaṃ 3-
saṃsārapathaṃ tiṇṇo kusalākusalakammassa chedenāti. 4- Uttiṇṇo paṭhamamaggena.
Nittiṇṇo dutiyamagagena. Atikkanto tatiyamaggena. Samatikkanto catutthamaggena.
Vītivatto phalena.
      [29] Kiñca bhiyyo:- vidvā ca yoti gāthā. Tattha idhāti imasmiṃ
sāsane, attabhāve vā. Vissajjāti vossajjitvā.
      Niddese sajjanti muñcanaṃ. Vissajjanti vossajjanaṃ. Sesaṃ sabbattha pākaṭameva.
Evaṃ bhagavā idampi suttaṃ arahattanikūṭeneva desesi. Desanāpariyosāne ca
vuttasadiso eva dhammābhisamayo ahosīti.
                  Saddhammappajjotikāya cūḷaniddesaṭṭhakathāya
                  mettagūmāṇavasuttaniddesavaṇṇanā niṭṭhitā.
                              Catutthaṃ.
                          ------------
@Footnote: 1 ka. kiñcanātītattā    2  cha.Ma....ādipi      3 cha.Ma. ayaṃ pāṭho na dissati
@4 cha.Ma. kusalākusalakammappabhedenāti



The Pali Atthakatha in Roman Character Volume 46 Page 27. http://84000.org/tipitaka/read/attha_page.php?book=46&page=27&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=46&A=656&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=46&A=656&pagebreak=1#p27


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]