ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 46 : PALI ROMAN Nid.A.2 (saddhammapaj.)

Page 29.

      Niddese na īhāmīti payogaṃ na karomi. Na samīhāmīti atīva payogaṃ
na karomi. Assaddhe puggaleti ratanattaye saddhāvirahite puggale. Acchandiketi
maggaphalatthaṃ rucivirahite. Kusīteti samādhivirahite. Hīnavīriyeti nibbīriye.
Appaṭipajjamāneti paṭipattiyā na paṭipajjamāne.
      [34] Evaṃ vutte attamano 1- dhotako bhagavantaṃ abhitthavamāno
anusāsaniṃ yācanto "anusāsa brahme"ti gāthamāha. Tattha brahmeti
seṭṭhavacanametaṃ. Tena bhagavantaṃ āmantayamāno āha "anusāsa brahme"ti.
Vivekadhammanti sabbasaṅkhāravivekaṃ nibbānadhammaṃ. Abyāpajjamānoti nānappakārakaṃ
anāpajjamāno. Idheva santoti idheva samāno. Asitoti anissito.
      [35-7] Ito parā dve gāthā mettagūsutte 2- vuttanayā eva. Kevalaṃ
hi tattha dhammaṃ, idha santinti ayaṃ viseso. Tatiyagāthāyampi pubbaḍḍhaṃ tattha
vuttanayameva. Aparaḍḍhe saṅgoti sajjanaṭṭhānaṃ, laggananti vuttaṃ hoti. Sesaṃ
sabbattha pākaṭameva.
      Evaṃ bhagavā idampi suttaṃ arahattanikūṭeneva desesi, desanāpariyosāne
ca vuttasadiso eva dhammābhisamayo ahosīti.
                  Saddhammappajjotikāya cūḷaniddesaṭṭhakathāya
                  dhotakamāṇavasuttaniddesavaṇṇanā niṭṭhitā.
                              Pañcamaṃ.
                         --------------
                    6. Upasīvamāṇavasuttaniddesavaṇṇanā
      [38] Chaṭṭhe upasīvasutte:- mahantamoghanti mahantaṃ oghaṃ. Anissitoti
puggalaṃ vā dhammaṃ vā anallīno. No visahāmīti na sakkomi. Ārammaṇanti
nissayaṃ.  yaṃ nissitoti  yaṃ dhammaṃ vā puggalaṃ vā nissito.
      Niddese kāmoghanti anāgāmimaggena kāmoghaṃ. Arahattamaggena bhavoghaṃ.
Sotāpattimaggena diṭṭhoghaṃ. Arahattamaggena  avijjoghaṃ tareyyaṃ. 3- Sakyakulā
@Footnote: 1 cha.Ma. attamanataro  2 khu.cūḷa. 30/146/67 (syā)   3 ka. tareyya



The Pali Atthakatha in Roman Character Volume 46 Page 29. http://84000.org/tipitaka/read/attha_page.php?book=46&page=29&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=46&A=706&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=46&A=706&pagebreak=1#p29


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]