ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 46 : PALI ROMAN Nid.A.2 (saddhammapaj.)

Page 32.

      [44] Idāni "atthaṃ paletī"ti sutvā tassa yoniso atthamasallakkhento
"atthaṅgato so"ti gāthamāha. Tassattho:- so atthaṅgato udāhu natthi, udāhu ve
sassatiyā sassatabhāvena arogo avipariṇāmadhammo soti evaṃ tamme munī sādhu
byākarohi kiṃkāraṇā? tathā hi te vidito esa dhammoti.
      Niddese niruddhoti nirodhaṃ patto. Ucchinnoti ucchinnasantāno.
Vinaṭṭhoti vināsaṃ patto.
      [45] Athassa bhagavā tathā avattabbataṃ dassento "atthaṅgatassā"ti
gāthamāha. Tattha atthaṅgatassāti anupādāya parinibbutassa. Na pamāṇamatthīti
rūpādippamāṇaṃ natthi. Yena naṃ vajjunti yena rāgādinā taṃ vadeyyuṃ. Sabbesu
dhammesūti sabbesu khandhādidhammesu.
      Niddese adhivacanā 1- cāti sirivaḍḍhako dhanavaḍḍhakotiādayo hi
vacanamattaṃyeva 2- adhikāraṃ katvā pavattā adhivacanā nāma. Adhivacanānaṃ pathā
adhivacanapathā nāma. "abhisaṅkharontīti kho bhikkhave tasmā saṅkhārā"ti 3- evaṃ
niddhāretvā 4- sahetukaṃ katvā vuccamānā abhilāpā nirutti nāma. Niruttīnaṃ
pathā niruttipathā nāma. "takko vitakko saṅkappo"ti 5- evaṃ tena tena
pakārena paññāpanato paññatti nāma. Paññattīnaṃ pathā paññattipathā 6-
nāma. Sesaṃ sabbattha pākaṭameva.
      Evaṃ bhagavā idampi suttaṃ arahattanikūṭeneva desesi, desanāpariyosāne
ca vuttasadisova dhammābhisamayo ahosīti.
                  Saddhammappajjotikāya cūḷaniddesaṭṭhakathāya
                  upasīvamāṇavasuttaniddesavaṇṇanā niṭṭhitā.
                              Chaṭṭhaṃ.
                          -------------
@Footnote: 1 cha.Ma. adhivacanāni     2 ka....matateyeva    3 saṃ.kha. 17/79/71
@4 cha.Ma. niddhāritvā    5 abhi.saṅa. 34/7/22    6 abhi.A. 1/99



The Pali Atthakatha in Roman Character Volume 46 Page 32. http://84000.org/tipitaka/read/attha_page.php?book=46&page=32&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=46&A=785&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=46&A=785&pagebreak=1#p32


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]