ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 46 : PALI ROMAN Nid.A.2 (saddhammapaj.)

Page 34.

                    8. Hemakamāṇavasuttaniddesavaṇṇanā
      [53] Aṭṭhame  hemakasutte:- ye me pubbe viyākaṃsūti ye bāvariādayo
pubbe mayhaṃ sakaṃ laddhiṃ viyākaṃsu. Huraṃ gotamasāsanāti gotamasāsanato pubbataraṃ.
Sabbantaṃ takkavaḍḍhananti sabbaṃ taṃ kāmavitakkādivaḍḍhanaṃ.
      Ye caññe tassa ācariyāti ye ca aññe tassa bāvariyassa ācare
sikkhāpakā ācariyā. Te sakaṃ diṭṭhinti te ācariyā attano diṭṭhiṃ. Sakaṃ khantinti
attano khamanaṃ. Sakaṃ rucinti attano rocanaṃ. Vitakkavaḍḍhananti kāmavitakkādivitakkānaṃ
uppādanaṃ punappunaṃ pavattanaṃ. Saṅkappavaḍḍhananti kāmasaṅkappādīnaṃ vaḍḍhanaṃ. Imāni
dve padāni sabbasaṅgāhikavasena vuttāni. Idāni kāmavitakkādike sarūpato dassetuṃ
"kāmavitakkavaḍḍhanan"tiādinā nayena nava vitakke dassesi.
      [54] Taṇhānigghātananti taṇhāvināsanaṃ.
      [55-6] Athassa bhagavā taṃ dhammaṃ ācikkhanto "idhā"ti gāthādvayamāha. Tattha
etadaññāya ye satāti etaṃ nibbānaṃ padamaccutaṃ "sabbe saṅkhārā aniccā"tiādinā 1-
nayena vipassantā anupubbena jānitvā ye kāyānupassanāsatiādīhi satā.
Diṭṭhadhammābhinibbutāti viditadhammattā diṭṭhadhammā ca rāgādinibbānena ca
abhinibbutā. Sesaṃ sabbattha pākaṭameva.
      Evaṃ bhagavā idampi suttaṃ arahattanikūṭeneva desesi, desanāpariyosāne
ca pubbasadiso eva dhammābhisamayo ahosīti.
                  Saddhammappajjotikāya cūḷaniddesaṭṭhakathāya
                  hemakamāṇavasuttaniddesavaṇṇanā niṭṭhitā.
                              Aṭṭhamaṃ.
                         --------------
@Footnote: 1 khu.dha. 25/277/64, khu. thera. 26/677/365, abhi. ka. 37/753/441



The Pali Atthakatha in Roman Character Volume 46 Page 34. http://84000.org/tipitaka/read/attha_page.php?book=46&page=34&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=46&A=837&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=46&A=837&pagebreak=1#p34


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]