ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 46 : PALI ROMAN Nid.A.2 (saddhammapaj.)

Page 37.

      Mahājanaṃ pāse niyojetvā māretīti māro. Akusalakamme niyuttattā
kaṇho. Chasu devalokesu adhipatittā adhipati. Akusalakammānaṃ 1- antaṃ gatattā
antagū. Pāpajanaṃ 2- na muñcatīti namuci. Sativippavāsappamattapuggalānaṃ 3- ñātakoti
pamattabandhu. Sesaṃ sabbattha pākaṭameva.
      Evaṃ bhagavā idampi suttaṃ arahattanikūṭeneva desesi. Desanāpariyosāne
ca pubbasadisova dhammābhisamayo ahosīti.
                  Saddhammappajjotikāya cūḷaniddesaṭṭhakathāya
                   kappamāṇavasuttaniddesavaṇṇanā niṭṭhitā.
                              Dasamaṃ.
                         --------------
                   11. Jatukaṇṇimāṇavasuttaniddesavaṇṇanā
      [65] Ekādasame jatukaṇṇisutte:- sutvānahaṃ vīra akāmakāminti "ahaṃ
itipi so bhagavā"tiādinā 4- nayena vīra kāmānaṃ akāmanato akāmakāmiṃ buddhaṃ
sutvā. Akāmamāgamanti nikkāmaṃ bhagavantaṃ pucchituṃ āgatomhi. Sahajanettāti
sahajātasabbaññutaññāṇacakkhu. Yathātacchanti yathātathaṃ. Brūhi meti puna yācanto
bhaṇati. Yācanto hi sahassakkhattumpi bhaṇeyya, ko pana vādo dvikkhattuṃ.
      Itipi so bhagavā arahaṃ sammāsambuddhoti imesaṃ padānaṃ attho
heṭṭhā vuttova. 5- Vijjāhi pana caraṇena ca sampannattā vijjācaraṇasampanno.
Tattha vijjāti tissopi vijjā aṭṭhapi vijjā. Tisso vijjā bhayabheravasutte 6-
vuttanayeneva veditabbā, aṭṭha ambaṭṭhasutte. 7- Tattha hi vipassanāñāṇena
manomayiddhiyā ca saha cha abhiññā pariggahetvā aṭṭha vijjā vuttā. Caraṇanti
sīlasaṃvaro indriyesu guttadvāratā bhojane mattaññutā jāgariyānuyogo satta
@Footnote: 1 cha.Ma. akusalānaṃ dhammānaṃ    2 ka. mahājanaṃ   3 ka. paggahaṇena
@4 vi. mahāvi. 1/1/1, dī.Sī. 9/157,255,503/49,87,225, Ma.u. 14/342/305,
@saṃ. mahā. 19/997/296       5 ka. vitthāritova
@6 Ma.Ma. 12/34-56/22-31    7 dī.Sī. 9/254-299/254-299



The Pali Atthakatha in Roman Character Volume 46 Page 37. http://84000.org/tipitaka/read/attha_page.php?book=46&page=37&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=46&A=911&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=46&A=911&pagebreak=1#p37


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]