ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 46 : PALI ROMAN Nid.A.2 (saddhammapaj.)

Page 45.

Gacchati. Sabbaṃ abhisaṅkhārasamudayanti sakalaṃ kammaṃ samudayaṃ uppādaṃ, taṇhanti
attho. Kilesatamaṃ avijjandhakāraṃ vidhamitvāti kilesatamasaṅkhātaṃ aññāṇaṃ
avijjandhakāraṃ nīharitvā nāsetvā. Ñāṇālokanti paññālokaṃ dassayitvā.
Vatthukāme parijānitvāti rūpādivatthukāme ñātatīraṇapariññāya jānitvā.
Kilesakāme pahāyāti upatāpanasaṅkhāte kilesakāme pahānapariññāya pajahitvā.
      [67] Athassa bhagavā taṃ dhammaṃ ācikkhanto uparūpari gāthāyo abhāsi.
Tattha nekkhammaṃ daṭṭhu khematoti nibbānañca nibbānagāminiñca paṭipadaṃ
"kheman"ti disvā. Uggahitanti taṇhāvasena diṭṭhivasena gahitaṃ. Nirattaṃ vāti
nirassitabbaṃ vā, muñcitabbanti vuttaṃ hoti. Mā te vijjitthāti mā te ahosi.
Kiñcananti rāgādikiñcanaṃ, tampi te mā vijjittha.
       Muñcitabbanti muñcitvā na puna gahetabbaṃ. Pajahitabbanti vajjitabbaṃ. 1-
Vinodetabbanti khipitabbaṃ. Byantīkātabbanti vigatantaṃ kātabbaṃ. Anabhāvaṃ
gametabbanti anu anu abhāvaṃ gametabbaṃ.
      [68-9] Pubbeti atīte saṅkhāre ārabbha uppannakilesā. 2-
Brāhmaṇāti bhagavā jatukaṇṇiṃ ālapati. Sesaṃ sabbattha pākaṭameva.
      Evaṃ bhagavā idampi suttaṃ arahattanikūṭeneva desesi. Desanāpariyosāne
ca pubbasadiso eva dhammābhisamayo ahosīti.
                  Saddhammappajjotikāya cūḷaniddesaṭṭhakathāya
                  jatukaṇṇimāṇavasuttaniddesavaṇṇanā niṭṭhitā.
                            Ekādasamaṃ.
                         ---------------
                   12. Bhadrāvudhamāṇavasuttaniddesavaṇṇanā
      [70] Dvādasame bhadrāvudhasutte:- okañjahanti ālayaṃ jahaṃ.
Taṇhacchidanti taṇhākāyacchidaṃ. Anejanti lokadhammesu nikkampaṃ. Nandiñjahanti
anāgatarūpādi patthanājahaṃ. Ekā eva hi sā taṇhā, thutivasena idha
@Footnote: 1 cha.Ma. vihitabbanti cajitabbaṃ      2 ka. uppajjana...



The Pali Atthakatha in Roman Character Volume 46 Page 45. http://84000.org/tipitaka/read/attha_page.php?book=46&page=45&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=46&A=1117&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=46&A=1117&pagebreak=1#p45


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]