ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 46 : PALI ROMAN Nid.A.2 (saddhammapaj.)

Page 49.

Atigataṃ arahattavimokkhaṃ vadati. Arahattavimokkhassa hi maggasampayuttasammā-
saṅkappādibhedo dhammatakko purejavo hoti. Tenāha "dhammatakkapurejavan"ti.
Avijjāya pabhedananti etameva ca aññāvimokkhaṃ avijjāpabhedanasaṅkhātaṃ
nibbānaṃ nissāya jātattā kāraṇopacārena "avijjāya pabhedanan"ti brūmīti.
      Yā catutthe jhāne upekkhāti ettha upapattito ikkhatīti upekkhā,
samaṃ passati apakkhapatitā hutvā passatīti attho. Upekkhanāti ākāraniddeso.
Ajjhupekkhanāti upasaggavasena padaṃ vaḍḍhitaṃ. Cittasamathoti 1- cittassekaggabhāvo.
Cittappavattitāti 2- cittassa ūnātirittavajjitabhāvo. Majjhattatāti cittassa
majjhe ṭhitabhāvo.
      [77] Evaṃ avijjāpabhedavacanena vuttaṃ nibbānaṃ sutvā "taṃ kissa
vippahānena vuccatī"ti pucchanto "kiṃsu saññojano"ti gāthamāha. Tattha
kiṃsu saññojanoti kiṃ saññojano. Vicāraṇanti vicāraṇakāraṇaṃ. 3- Kissassa
vippahānenāti kiṃnāmakassa assa dhammassa vippahānena.
      [78] Athassa bhagavā tamatthaṃ byākaronto "nandisaññojano"ti
gāthamāha. Tattha vitakkassāti kāmavitakkādiko vitakko assa.
      [79] Idāni tassa nibbānassa maggaṃ pucchanto "kathaṃ satassā"ti
gāthamāha. Tattha viññāṇanti abhisaṅkhāraviññāṇaṃ.
      [80] Athassa maggaṃ kathento bhagavā "ajjhattañcā"ti gāthamāha.
Tattha evaṃ satassāti evaṃ satassa sampajānassa. Sesaṃ sabbattha pākaṭameva.
      Evaṃ bhagavā idampi suttaṃ arahattanikūṭeneva desesi.  desanāpariyosāne
ca pubbasadisova dhammābhisamayo ahosīti.
                  Saddhammappajjotikāya cūḷaniddesaṭṭhakathāya
                   udayamāṇavasuttaniddesavaṇṇanā niṭṭhitā.
                             Terasamaṃ.
@Footnote: 1 cha.Ma. cittasamatāti   2 cha.Ma. cittappassaddhatāti    3 ka. vicārakaraṇaṃ



The Pali Atthakatha in Roman Character Volume 46 Page 49. http://84000.org/tipitaka/read/attha_page.php?book=46&page=49&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=46&A=1221&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=46&A=1221&pagebreak=1#p49


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]