ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 46 : PALI ROMAN Nid.A.2 (saddhammapaj.)

Page 69.

Āraññikaṅgādhimuttotiādīni dhutaṅgasamādānavasena 1- vuttāni. Paṭhamajjhānādhi-
muttotiādīni paṭilābhavasena vuttāni.
      Kammaparāyananti abhisaṅkhāravasena. Vipākaparāyananti pavattivasena.
Kammagarukanti cetanāgarukaṃ. Paṭisandhigarukanti upapattigarukaṃ.
      [84] Ākiñcaññāsambhavaṃ ñatvāti ākiñcaññāyatanasamāpattito
vuṭṭhahitvā ākiñcaññāyatanajanakaṃ kammābhisaṅkhāraṃ ñatvā "kinti palibodho
ayan"ti. Nandisaññojanaṃ itīti yā catutthaarūparāgasaṅkhātā nandī tañca
saññojanaṃ ñatvā. Tato tattha vipassatīti atha tattha ākiñcaññāyatanasamāpattito
vuṭṭhahitvā taṃ samāpattiṃ aniccādivasena vipassati. Etaṃ ñāṇaṃ tathaṃ tassāti
etaṃ tassa puggalassa evaṃ vipassato anukkamena uppannaṃ arahattañāṇaṃ
aviparītaṃ. Vusīmatoti vusitavantassa. Sesaṃ sabbattha pākaṭameva.
      Evaṃ bhagavā idampi suttaṃ arahattanikūṭeneva desesi, desanāpariyosāne
ca pubbasadiso eva dhammābhisamayo ahosīti.
                  Saddhammappajjotikāya cūḷaniddesaṭṭhakathāya
                    posālasuttaniddesavaṇṇanā niṭṭhitā.
                             Cuddasamaṃ.
                   15. Mogharājamāṇavasuttaniddesavaṇṇanā
      [85] Paṇṇarasame mogharājasutte:- dvāhanti dve vāre ahaṃ. So
hi pubbe ajitasuttassa 2- ca tissametteyyasuttassa 3- ca avasāne dvikkhattuṃ
bhagavantaṃ pucchi, bhagavā panassa indriyaparipākaṃ āgamayamāno na byākāsi.
Tenāha "dvāhaṃ sakkaṃ apucchissan"ti. Yāvatatiyañca devīsi, byākarotīti me
sutanti yāvatatiyañca sahadhammikaṃ puṭṭho visuddhidevabhūto isi bhagavā sammāsambuddho
@Footnote: 1 ka. dhutaṅgavasena   2 khu. su. 25/1039-46/531-2   3 khu. su. 25/1047-9/532-3



The Pali Atthakatha in Roman Character Volume 46 Page 69. http://84000.org/tipitaka/read/attha_page.php?book=46&page=69&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=46&A=1738&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=46&A=1738&pagebreak=1#p69


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]