ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 46 : PALI ROMAN Nid.A.2 (saddhammapaj.)

Page 80.

      Evaṃ bhagavā idampi suttaṃ arahattanikūṭeneva desesi. Desanāpariyosāne
ca vuttasadisoyeva dhammābhisamayo ahosīti.
                  Saddhammappajjotikāya cūḷaniddesaṭṭhakathāya
                 mogharājamāṇavasuttaniddesavaṇṇanā niṭṭhitā.
                             Paṇṇarasamaṃ.
                        -----------------
                    16. Piṅgiyamāṇavasuttaniddesavaṇṇanā
      [89] Soḷasame piṅgiyasuttaniddese:- jiṇṇohamasmi abalo vivaṇṇoti 1-
so kira brāhamṇo jarābhibhūto vīsavassasatiko jātiyā, dubbalo ca "idha pādaṃ
karissāmī"ti aññatreva karoti, vinaṭṭhapurimacchavivaṇṇo ca. Tenāha "jiṇṇohamasmi
abalo vivaṇṇo"ti, 1- māhampanassaṃ 2- momuho antarāvāti māhaṃ tuyhaṃ dhammaṃ
asacchikatvā antarā eva avidvā hutvā anassaṃ. 3- Jāti jarāya idha vippahānanti
idheva tava pādamūle pāsāṇake cetiye vā jātijarāya vippahānaṃ nibbānaṃ
dhammarasaṃ ahaṃ vijaññaṃ, tamme ācikkha.
      Abaloti balarahito. 4- Dubbaloti dubbalabalo. Appabaloti parittabalo.
Appathāmoti parittavīriyo. Vītavaṇṇoti parivattitacchavivaṇṇo. Vigatavaṇṇoti
apagatacchavivaṇṇo. Vītacchitavaṇṇoti 5- dūrībhūtacchavivaṇṇo. Yā sā purimā subhā
vaṇṇanibhāti yā sā subhā sundarā purimakāle sati, sā vaṇṇanibhā etarahi
antarahitā vigatā. 6- Ādīnavo pātubhūtoti upaddavo pāturahosi. "yā sā
purimā subhā vaṇṇanibhā"ti pāṭhaṃ ṭhapetvā "yā sundarā 7- assā"ti eke
vaṇṇayanti.
      Asuddhāti paṭalādīhi asuddhā. Avisuddhāti timirādīhi avisuddhā.
Aparisuddhāti samantato phoṭapaṭalādīhi pariyonaddhattā aparisuddhā. Avodātāti
nappasannā
@Footnote: 1 cha.Ma. vītavaṇaṇoti   2 cha.Ma. māhaṃ nassaṃ   3 cha.Ma. anassiṃ   4 cha.Ma. balavirahito
@5 cha.Ma. vigacchitavaṇṇoti   6 ka. vihatā   7 cha.Ma. subhā



The Pali Atthakatha in Roman Character Volume 46 Page 80. http://84000.org/tipitaka/read/attha_page.php?book=46&page=80&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=46&A=2022&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=46&A=2022&pagebreak=1#p80


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]