ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 46 : PALI ROMAN Nid.A.2 (saddhammapaj.)

Page 82.

      Virajaṃ vītamalanti ettha virajanti vigatarāgādirajaṃ. Vītamalanti vigatarāgādimalaṃ 1-
rāgādayo hi ajjhottharaṇaṭṭhena rajo nāma, dūsanaṭṭhena malaṃ nāma.
Dhammacakkhunti katthaci paṭhamamaggañāṇaṃ, katthaci ādīni tīṇi maggañāṇāni,
katthaci catutthamaggañāṇampi. Idha pana jaṭilasahassassa catutthamaggañāṇaṃ. Piṅgiyassa
tatiyamaggañāṇameva. Yaṃ kiñci samudayadhammaṃ, sabbantaṃ nirodhadhammanti vipassanāvasena
evaṃ pavattassa dhammacakkhuṃ udapādīti attho. Sesaṃ sabbattha pākaṭameva.
      Evaṃ idampi suttaṃ bhagavā arahattanikūṭeneva desesi, desanāpariyosāne
ca piṅgiyo anāgāmiphale patiṭṭhāsi. So kira antarantarā cintesi "evaṃ
vicitrapaṭibhānaṃ nāma desanaṃ na labhati mayhaṃ mātulo bāvarī savanāyā"ti. Tena
sinehavikkhepena arahattaṃ pāpuṇituṃ nāsakkhi. Antevāsikā panassa sahassajaṭilā
arahattaṃ pāpuṇiṃsu. Sabbeva iddhimayapattacīvaradharā ehibhikkhuno ahesunti.
                  Saddhammappajjotikāya cūḷaniddesaṭṭhakathāya
                  piṅgiyamāṇavasuttaniddesavaṇṇanā niṭṭhitā.
                              Soḷasamaṃ
                         --------------
                17. Pārāyanatthutigāthāniddesavaṇṇanā
      [93] Ito paraṃ saṅgītikārā desanaṃ thomentā "idamavoca bhagavā"tiādimāhaṃsu.
Tattha idamavocāti idaṃ pārāyanaṃ avoca. Paricārikasoḷasannanti 2- bāvarissa paricārikena
piṅgiyena saha soḷasannaṃ, 3- buddhassa vā bhagavato paricārikānaṃ soḷasannanti
parivārakasoḷasannaṃ. 4- So eva 5- ca brāhmaṇo tatra soḷasasu disāsu 6- pana purato ca
pacchato ca vāmapassato ca dakkhiṇapassato ca cha cha yojanāni nisinnā ujukena
dvādasayojanikā ahosi. Ajjhiṭṭhoti yācito.
@Footnote: 1 cha.Ma. vītarāgādimalaṃ    2 cha.Ma. paricārikasoḷasānanti   3 cha.Ma. soḷasānaṃ, evamuparipi
@4 cha.Ma. soḷasānanti paricārakasoḷasānaṃ   5 cha.Ma. te eva   6 ka. soḷasa parisā



The Pali Atthakatha in Roman Character Volume 46 Page 82. http://84000.org/tipitaka/read/attha_page.php?book=46&page=82&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=46&A=2075&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=46&A=2075&pagebreak=1#p82


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]