ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 46 : PALI ROMAN Nid.A.2 (saddhammapaj.)

Page 9.

Adhippāyo ruci etesanti ekādhippāyā, ekarucikāti attho. Ekavāsanavāsitāti
atītabuddhasāsane tena saddhiṃ bhāvitabhāvanā. Anekapāṇasahassānanti anekesaṃ
devamanussasaṅkhātānaṃ pāṇasahassānaṃ. Virajaṃ vītamalanti rāgādirajavirahitaṃ
rāgādimalavirahitañca.
      Dhammacakkhunti idha sotāpattimaggo adhippeto. Aññattha heṭṭhāmaggattayaṃ.
Tassa uppattikāraṇadassanatthaṃ "yaṃ kiñci samudayadhammaṃ, sabbantaṃ nirodhadhamman"ti
āha. Taṃ hi nirodhaṃ ārammaṇaṃ katvā kiccavasena evaṃ sabbasaṅkhataṃ paṭivijjhantaṃ
uppajjati. Tassa ca 1- brāhmaṇassa anupādāya āsavehi cittaṃ vimuccīti
tassa ca ajitabrāhmaṇassa antevāsikasahassassa ca 2- taṇhādīhi aggahetvā
kāmāsavādīhi maggakkhaṇe cittaṃ vimuccamānaṃ phalakkhaṇe vimucci.  saha arahattappattāti
arahattappattiyā ca saheva āyasmato ajitassa ca antevāsikasahassassa
ajinajaṭāvākacīratidaṇḍakamaṇḍaluādayo antaradhāyiṃsu. Sabbeva iddhimayapattacīvaradharā
dvaṅgulakesā ehibhikkhū hutvā bhagavantaṃ namassamānā pañjalikā nisīdiṃsu.
Pāḷiyaṃ pana ajitattherova paññāyati. Tattha anvatthapaṭipattiyāti sayaṃ
paccāsīsitaladdhapaṭipattiyā, 3- nibbānaṃ laddhabhāvenāti attho. Sesaṃ sabbattha
pākaṭameva. Evaṃ bhagavā arahattanikūṭena desanaṃ niṭṭhāpesīti.
                  Saddhammappajjotikāya cūḷaniddesaṭṭhakathāya
                   ajitamāṇavasuttaniddesavaṇṇanā niṭṭhitā.
                              Paṭhamaṃ.
                          -------------
                 2. Tissametteyyamāṇavasuttaniddesavaṇṇanā
      [9] Dutiye tissametteyyasuttaniddese:- kodha santusitoti niṭṭhite
pana ajitasutte "kathaṃ lokaṃ avekkhantaṃ, maccurājā na passatī"ti 4- evaṃ
mogharājā pucchituṃ ārabhi. "na tāvassa indriyāni paripākaṃ gatānī"ti ñatvā
@Footnote: 1  cha.Ma. casaddo na dissati  2 cha.Ma..........sahassānañca
@3 ka. saccābhisittaladdha...   4 khu.su. 25/1125/549,
@khu.cūḷa. 30/503/245 (syā)



The Pali Atthakatha in Roman Character Volume 46 Page 9. http://84000.org/tipitaka/read/attha_page.php?book=46&page=9&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=46&A=197&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=46&A=197&pagebreak=1#p9


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]