ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 47 : PALI ROMAN Paṭisaṃ.A.1 (saddhamma.1)

Page 103.

Ettha ca uppādādayo pañceva ādīnavañāṇassa vatthuvasena vuttā, sesā tesaṃ
vevacanavasena. "nibbattī"ti hi uppādassa, "jātī"ti paṭisandhiyā vevacanaṃ, "gati
upapattī"ti idaṃ dvayaṃ pavattassa, jarādayo nimittassāti. Anuppādādivacanehi pana
nibbānameva vuttaṃ.
     Puna tāneva uppādānuppādādīni saṭṭhi padāni dukkhasukhapadehi yojetvā
saṭṭhi vissajjanāni, bhayakhemapadehi yojetvā saṭṭhi vissajjanāni, sāmisanirāmisapadehi
yojetvā saṭṭhi vissajjanāni, saṅkhāranibbānapadehi yojetvā saṭṭhi vissajjanāni
niddiṭṭhāni. Tattha dukkhanti aniccattā dukkhaṃ. Dukkhappaṭipakkhato sukhaṃ. Yaṃ
dukkhaṃ, taṃ bhayaṃ. Bhayapaṭipakkhato khemaṃ. Yaṃ bhayaṃ, taṃ vaṭṭāmisalokāmisehi
avippamuttattā sāmisaṃ. Sāmisapaṭipakkhato nirāmisaṃ. Yaṃ sāmisaṃ, taṃ saṅkhāramattameva.
Saṅkhārapaṭipakkhato santattā nibbānaṃ. Saṅkhārā hi ādittā, nibbānaṃ santanti.
Dukkhākārena bhayākārena sāmisākārena saṅkhārākārenāti evaṃ tena tena ākārena
pavattiṃ sandhāya tathā tathā vuttanti veditabbanti.
     [11] Pariggahaṭṭhādīni ekattiṃsa vissajjanāni ariyamaggakkhaṇavasena niddiṭṭhāni.
Ariyamaggasampayuttā hi dhammā ādito pabhuti uppādanatthaṃ pariggayhanate
iti pariggahā, tesaṃ sabhāvo pariggahaṭṭho. Tesaṃyeva aññamaññaparivārabhāvena
parivāraṭṭho. Bhāvanāpāripūrivasena paripūraṭṭho 1-. Tesaṃyeva samādhivasena ekārammaṇa-
pariggahamapekkhitvā ekaggaṭṭho. Nānārammaṇavikkhepābhāvamapekkhitvā avikkhepaṭṭho.
Vīriyavasena paggahaṭṭho. Samādhivasena udakena nhānīyacuṇṇānaṃ viya avippakiṇṇatā
avisāraṭṭho. Samādhiyogena alulitattā anāvilaṭṭho. Avikampitattā aniñjanaṭṭho.
Ekattupaṭṭhānavasenāti samādhiyogena ca ekārammaṇe bhusaṃ patiṭṭhānavasena ca.
Ṭhitaṭṭhoti ārammaṇe niccalabhāvena patiṭṭhitaṭṭho. Tassa nibbānārammaṇassa
@Footnote: 1 Sī. paripūriṭṭho



The Pali Atthakatha in Roman Character Volume 47 Page 103. http://84000.org/tipitaka/read/attha_page.php?book=47&page=103&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=47&A=2291&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=47&A=2291&pagebreak=1#p103


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]