ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 47 : PALI ROMAN Paṭisaṃ.A.1 (saddhamma.1)

Page 135.

Amatogadhaṃ nibbānanti peyyāladvaye anaññātaññassāmītindriyaṃ "passanto
pajahātī"tiādīsu tesu lokuttaresu anaññātaññassāmītindriyaṃ passanto
udikkhanto apekkhamāno icchamāno vipassanākkhaṇesu pahātabbe kilese pajahātīti
taṃtaṃdhammānurūpena yojetabbaṃ.
                     Pahātabbaniddesavaṇṇanā niṭṭhitā.
                          ------------
                        Bhāvetabbaniddesavaṇṇanā
     [25] Bhāvetabbaniddese kāyagatāsatīti kāyagatāsati suttante 1- vuttā
ānāpānacatuiriyāpathakhuddakairiyāpathadvattiṃsākāracatudhātunavasivathikāpaṭikūlavavatthāpaka-
manasikārasampayuttā yathānurūpaṃ rūpajjhānasampayuttā ca sati. Sā hi tesu kāyesu
gatā pavattāti kāyagatāti vuccati. Sātasahagatāti madhurasukhavedayitasaṅkhātena
sātena saha ekuppādādibhāvagatā. Tabbhāve vokiṇṇe ārammaṇe nissaye saṃsaṭṭhe
dissati sahagatasaddo pañcasu atthesu jinavacane. "yāyaṃ taṇhā ponobbhavikā
nandirāgasahagatā"ti ettha tabbhāve, nandirāgabhūtāti 2- attho. "yā bhikkhave vīmaṃsā
kosajjasahagatā kosajjasampayuttā"ti 3- ettha vokiṇṇe, antarantarā uppajjamānena
kosajjena vokiṇṇāti 4- attho. "lābhī hoti rūpasahagatānaṃ vā samāpattīnaṃ
arūpasahagatānaṃ vā samāpattīnan"ti ettha ārammaṇe, rūpārūpārammaṇānanti attho.
"aṭṭhikasaññāsahagataṃ satisambojjhaṅgaṃ bhāvetī"ti 5- ettha nissaye, aṭṭhikasaññā-
nissayaṃ aṭṭhikasaññaṃ bhāvetvā paṭiladdhanti attho. "idaṃ sukhaṃ imāya pītiyā sahagataṃ
hoti
@Footnote: 1 Ma.u. 14/153/137 2 abhi.vi. 35/203/120
@3 saṃ.mahā. 19/832/245  4 abhi.pu. 36/3-8/118-9  5 saṃ.mahā. 19/239/114



The Pali Atthakatha in Roman Character Volume 47 Page 135. http://84000.org/tipitaka/read/attha_page.php?book=47&page=135&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=47&A=3013&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=47&A=3013&pagebreak=1#p135


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]