ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 47 : PALI ROMAN Paṭisaṃ.A.1 (saddhamma.1)

Page 146.

Uddhaccaṃ ahirikaṃ anottappanti ime kilesā sahajekaṭṭhavasena pahīyanti, dvīsu
diṭṭhisampayuttasasaṅkhārikacittesu pahīyamānesu tehi sahajāto lobho moho thinaṃ
uddhaccaṃ ahirikaṃ anottappanti ime kilesā sahajekaṭṭhavasena pahīyanti. Oḷārike
kileseti oḷārikabhūte kāmarāgabyāpāde. Anusahagate kileseti sukhumabhūte
kāmarāgabyāpāde. Sabbakileseti maggattayena pahīnāvasese.
     Vīriyaṃ vāhetīti yogāvaro vīriyaṃ pavatteti. Heṭṭhā esanāpaṭilābhaekarasa-
āsevanavacanāni bhāvanānaṃ visesadassanatthaṃ vuttāni "evaṃbhūtā ca bhāvanā"ti. Idha "tattha
jātānaṃ dhammānaṃ anativattanaṭṭhena indriyānaṃ ekarasaṭṭhena tadupagavīriyavāhanaṭṭhena
āsevanaṭṭhenā"ti vacanāni bhāvanāhetudassanatthaṃ vuttāni "iminā ca
iminā ca hetunā bhāvanā"ti. Heṭṭhā āsevanā bhāvanāti nānākkhaṇavasena
vuttā idha āsevanaṭṭhena bhāvanāti ekakkhaṇavasenāti viseso. Rūpaṃ passanto
bhāvetītiādīsu rūpādīni passitabbākārena passanto bhāvetabbaṃ bhāvanaṃ bhāvetīti
attho. Ekarasā hontīti vimuttirasena, kiccarasena vā ekarasā honti. Vimuttirasoti
sampattiraso. Kiccasampattiatthena raso nāma pavuccatīti hi vuttanti.
                    Bhāvetabbaniddesavaṇṇanā niṭṭhitā.
                          ------------
                       Sacchikātabbaniddesavaṇṇanā
     [29] Sacchikātabbaniddese dasa ekuttaravissajjanāni paṭilābhasacchikiriyavasena
vuttāni. Tattha akuppā cetovimuttīti arahattaphalavimutti. Sā hi na kuppati na
calati na parihāyatīti akuppā, sabbakilesehi cittassa vimuttattā cetovimuttīti
vuccati. Vijjāti tisso vijjā. Vimuttīti dasuttarapariyāyena arahattaphalaṃ vuttaṃ,



The Pali Atthakatha in Roman Character Volume 47 Page 146. http://84000.org/tipitaka/read/attha_page.php?book=47&page=146&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=47&A=3265&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=47&A=3265&pagebreak=1#p146


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]