ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 47 : PALI ROMAN Paṭisaṃ.A.1 (saddhamma.1)

Page 170.

     Upādānakkhandhaniddese seyyathidanti nipāto, tassa te katame iti ceti
attho. Rūpameva upādānakkhandhoti rūpūpādānakkhandho. Eseva nayo sesesu.
                     Dukkhasaccaniddesavaṇṇanā niṭṭhitā.
                          ------------
                        Samudayasaccaniddesavaṇṇanā
     [34] Samudayasaccaniddese yāyaṃ taṇhāti yā ayaṃ taṇhā. Ponobbhavikāti 1-
punabbhavakaraṇaṃ punabbhavo, 2- punabbhavo sīlamassāti ponobbhavikā. Apica
punabbhavaṃ 3- deti, punabbhavāya saṃvattati, punappunaṃ bhave nibbattetīti ponobbhavikā.
Sā panesā punabbhavassa dāyikāpi atthi adāyikāpi, punabbhavāya saṃvattanikāpi
atthi asaṃvattanikāpi, dinnāya paṭisandhiyā upadhivepakkamattāpi. Sā tippakārāpi
ponobbhavikāti nāmaṃ labhati. Ponabbhavikātipi pāṭho, soyevattho. Abhinandanasaṅkhātena
nandirāgena sahagatāti nandirāgasahagatā, nandirāgena saddhiṃ atthato ekattameva
gatāti vuttaṃ hoti. Tatra tatrābhinandinīti yatra yatra attabhāvo nibbattati, tatra
tatra abhinandinī, rūpādīsu vā ārammaṇesu tatra tatrābhinandinī, rūpābhinandinī
saddagandharasaphoṭṭhabbadhammābhinandinīti attho. Tatra tatrābhinandītipi pāṭho, tatra
tatra abhinandayatīti attho. Seyyathidanti nipāto, tassa sā katamā iti ceti
attho. Kāmataṇhāti kāme taṇhā, pañcakāmaguṇikarāgassetaṃ adhivacanaṃ. Bhavataṇhāti
bhave taṇhā. Bhavapatthanāvasena uppannassa sassatadiṭṭhisahagatassa rāgassa
rūpārūpabhavarāgassa ca jhānanikantiyā ca etaṃ adhivacanaṃ. Vibhavataṇhāti vibhave taṇhā.
Ucchedadiṭṭhisahagatarāgassetaṃ adhivacanaṃ.
@Footnote: 1 cha.Ma. ponobhavikā... evamuparipi    2 cha.Ma. punobhavo      3 Sī. punobhavaṃ



The Pali Atthakatha in Roman Character Volume 47 Page 170. http://84000.org/tipitaka/read/attha_page.php?book=47&page=170&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=47&A=3800&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=47&A=3800&pagebreak=1#p170


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]