ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 47 : PALI ROMAN Paṭisaṃ.A.1 (saddhamma.1)

Page 171.

     Idāni tassā taṇhāya vatthuṃ vitthārato dassetuṃ sā kho panesāti-
ādimāha. Tattha uppajjatīti jāyati. Nivisatīti punappunaṃ pavattivasena patiṭaṭhāti.
Uppajjamānā kattha uppajjati, nivisamānā kattha nivisatīti sambandho. Yaṃ loke
piyarūpaṃ sātarūpanti yaṃ lokasmiṃ piyasabhāvañceva madhurasabhāvañca. Cakkhu loketiādīsu
lokasmiṃ hi cakkhuādīsu mamattena abhiniviṭṭhā sattā sampattiyaṃ patiṭṭhitā attano
cakkhuṃ ādāsādīsu nimittaggahaṇānusārena vippasannaṃ pañcappasādaṃ suvaṇṇavimāne
ugghāṭitamaṇisīhapañjaraṃ viya maññanti, sotaṃ rajatapanāḷikaṃ viya pāmaṅgasuttakaṃ viya
ca maññanti, tuṅganāsāti laddhavohāraṃ ghānaṃ vaṭṭetvā ṭhapitaharitālavaṭṭiṃ viya
maññanti, jivhaṃ rattakambalapaṭalaṃ viya mudusiniddhamadhurarasadaṃ maññanti, kāyaṃ sālalaṭṭhiṃ
viya suvaṇṇatoraṇaṃ viya ca maññanti, manaṃ aññesaṃ manena asadisaṃ uḷāraṃ maññanti,
rūpaṃ suvaṇṇakaṇikārapupphādivaṇṇaṃ viya, saddaṃ mattakaravīkakokilamandadhamitamaṇivaṃsanighosaṃ
viya, attanā paṭiladdhāni catusamuṭṭhānikagandhārammaṇādīni "kassaññassa evarūpāni
atthī"ti maññanti, tesaṃ evaṃ maññamānānaṃ tāni cakkhādīni piyarūpāni ceva
sātarūpāni ca honti. Atha nesaṃ tattha anuppannā ceva taṇhā uppajjati,
uppannā ca punappunaṃ pavattivasena nivisati. Tasmā thero "cakkhu loke
piyarūpaṃ sātarūpaṃ, etthesā taṇhā uppajjamānā uppajjatī"tiādimāha. Tattha
uppajjamānāti yadā uppajjati, tadā ettha uppajjatīti attho.
                    Samudayasaccaniddesavaṇṇanā niṭṭhitā.
                           -----------
                        Nirodhasaccaniddesavaṇṇanā
     [35] Nirodhasaccaniddese yo tassāyeva taṇhāyāti ettha "yo tasseva
dukkhassā"ti vattabbe yasmā samudayanirodheneva dukkhaṃ nirujjhati, no aññathā.
Yathāha:-



The Pali Atthakatha in Roman Character Volume 47 Page 171. http://84000.org/tipitaka/read/attha_page.php?book=47&page=171&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=47&A=3821&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=47&A=3821&pagebreak=1#p171


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]