ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 47 : PALI ROMAN Paṭisaṃ.A.1 (saddhamma.1)

Page 217.

     Idāni dhammasenāpati bhagavatā desitakkameneva ante saccacatukkaṃ niddisitvā
"taṃ ñātaṭṭhena ñāṇan"tiādinā saccacatukkavasena sutamaye ñāṇaṃ nigametvā dasseti,
evaṃ "sotāvadhāne paññā sutamaye ñāṇan"ti pubbe vuttaṃ sabbaṃ nigametvā
dassetīti.
                 Saddhammappakāsiniyā paṭisambhidāmaggaṭṭhakathāya
                    sutamayañāṇaniddesavaṇṇanā niṭṭhitā.
                         --------------
                      2. Sīlamayañāṇaniddesavaṇṇanā
     [37] Sīlamayañāṇaniddese pañcāti gaṇanaparicchedo. Sīlānīti paricchinna-
dhammanidassanaṃ. Pariyantapārisuddhisīlantiādi pañcannaṃ sarūpato dassanaṃ. Pariyanta-
pārisuddhītiādīsu yathā nīlavaṇṇayogato vatthampi nīlamassa atthīti nīlanti vuccati,
evaṃ gaṇanavasena pariyanto paricchedo assā atthīti pariyantā, upasampannasīle
patte anupasampannasīlassa avasānasabbhāvato vā pariyanto avasānaṃ assā atthīti
pariyantā. Sapariyantāti vā vattabbe sakāralopo katoti veditabbo "dakaṃ dakāsayā
pavisantī"ti ettha ukāralopo viya. Parisuddhabhāvo pārisuddhi, pariyantā ca sā
pārisuddhi cāti pariyantapārisuddhi, pariyantapārisuddhisaṅkhātaṃ sīlaṃ
pariyantapārisuddhisīlaṃ. Vuttappaṭipakkhena na pariyantāti apariyantā, natthi etissā
pariyantotipi apariyantā, vuddho etissā pariyantotipi apariyantā. Samādānato pabhuti
akhaṇḍitattā katapaṭikammattā cittuppādamattakenāpi malena virahitattā ca
parisuddhajāti maṇi viya sudhantasuparikammakatasuvaṇṇaṃ viya ca parisuddhattā ariyamaggassa
padaṭṭhānabhūtā anūnaṭṭhena paripuṇṇā. Diṭṭhiyā pahīnattā diṭṭhiparāmāsena



The Pali Atthakatha in Roman Character Volume 47 Page 217. http://84000.org/tipitaka/read/attha_page.php?book=47&page=217&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=47&A=4858&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=47&A=4858&pagebreak=1#p217


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]