ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 47 : PALI ROMAN Paṭisaṃ.A.1 (saddhamma.1)

Page 247.

Arahattamaggena sabbe kilesanantiādīsu pana arahantānaṃ suṭṭhu vippaṭisārādi-
abhāvato āsevanādibhāvato ca tāni padāni yujjanteva. Ekantanibbidāyātiādīni
pana satipaṭṭhānasammappadhānāni viya maggakkhaṇeyeva yojetabbāni.
     [42] Saṃvarapārisuddhiṃ sammā passati, avikkhepapārisuddhiṃ sammā passatīti
idaṃ pana vacanadvayaṃ phalasamāpattatthāya vipassanāvasena yojetabbaṃ, dutiyavacanaṃ pana
nirodhasamāpattatthāya vipassanāvasenāpi yujjati. Āvajjanto sikkhatītiādīsu pañcasu
vacanesu arahato sikkhitabbābhāvepi asekkhasīlakkhandhādisabhāvato "sikkhātī"ti vuttanti
veditabbaṃ. Saddhāya adhimuccanto sikkhatītiādīni pana maggakkhaṇaṃyeva sandhāya
vuttāni. Aññānipi upacāravipassanāmaggavasena vuttāni vacanāni yathāyogaṃ
yojetabbānīti.
                    Sīlamayañāṇaniddesavaṇṇanā niṭṭhitā.
                          -------------
                   3. Samādhibhāvanāmayañāṇaniddesavaṇṇanā
     [43] Samādhibhāvanāmayañāṇaniddese ādito tāva ekakato paṭṭhāya yāva
dasakā samādhippabhedaṃ dassento eko samādhītiādimāha. Tattha cittassa ekaggatāti
nānārammaṇavikkhepābhāvato ekaṃ ārammaṇaṃ aggaṃ uttamaṃ assāti ekaggo,
ekaggassa bhāvo ekaggatā. Sā pana ekaggatā cittassa, na sattassāti dassanatthaṃ
"cittassā"ti vuttaṃ. Duke lokiyoti loko vuccati lujjanapalujjanaṭṭhena vaṭṭaṃ,
tasmiṃ pariyāpannabhāvena loke niyuttoti lokiyo. Lokuttaroti uttiṇṇoti uttaro
loke apariyāpannabhāvena lokato uttaroti lokuttaro. Tike savitakko ca so



The Pali Atthakatha in Roman Character Volume 47 Page 247. http://84000.org/tipitaka/read/attha_page.php?book=47&page=247&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=47&A=5518&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=47&A=5518&pagebreak=1#p247


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]