ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 47 : PALI ROMAN Paṭisaṃ.A.1 (saddhamma.1)

Page 263.

Dukkhānubandharaso kammaggapaccupaṭṭhāno sayampi sapaccayattā attano
visesappaccayapadaṭṭhāno.
    Uppādā vā anuppādā vāti uppāde vā anuppāde vā, tathāgatesu
uppannesupi anuppannesupīti attho. Ṭhitāva sā dhātūti ṭhitova so
paccayasabhāvo, na kadāci jātijarāmaraṇassa paccayo na hotīti attho.
Dhammaṭṭhitatā dhammaniyāmatā idappaccayatāti jātipaccayoyeva. Jātipaccayena hi
jarāmaraṇasaṅkhāto paccayasamuppannadhammo tadāyattatāya tiṭṭhati, jātipaccayova
jarāmaraṇaṃ dhammaṃ niyāmeti, tasmā "jāti dhammaṭṭhitatā dhammaniyāmatā"ti
vuccati jātiyeva imassa jarāmaraṇassa paccayoti idappaccayo, idappaccayova
idappaccayatā. Tanti taṃ paccayaṃ. Abhisambujjhatīti ñāṇena abhisambujjhati. Abhisametīti
ñāṇena abhisamāgacchati. Ācikkhatīti katheti. Desetīti dasseti. Paññāpetīti jānāpeti.
Paṭṭhapetīti ñāṇamukhe ṭhapeti. Vivaratīti vivaritvā dasseti. Vibhajatīti vibhāgato
dasseti. Uttānīkarotīti pākaṭaṃ karoti. Iti khoti evaṃ kho. Yā tatrāti yā tesu
"jātipaccayā jarāmaraṇan"tiādīsu. So panāyaṃ paṭiccasamuppādo tehi tehi paccayehi
anūnādhikeheva tassa tassa dhammassa sambhavato tathatāti, sāmaggiṃ upagatesu paccayesu
muhuttampi tato nibbattanadhammānaṃ asambhāvato avitathatāti, aññadhammapaccayehi
aññadhammānuppattito anaññathatāti, yathāvuttānaṃ etesaṃ jarāmaraṇādīnaṃ paccayato vā
paccayasamūhato vā idappaccayatāti vutto. Tatrāyaṃ vacanattho imesaṃ paccayā
idappaccayā, idappaccayāyeva idappaccayatā, idappaccayānaṃ vā samūho idappaccayatā.
Lakkhaṇaṃ panettha saddasatthato veditabbanti.
                   Dhammaṭṭhitiñāṇaniddesavaṇṇanā niṭṭhitā.
                         ---------------



The Pali Atthakatha in Roman Character Volume 47 Page 263. http://84000.org/tipitaka/read/attha_page.php?book=47&page=263&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=47&A=5873&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=47&A=5873&pagebreak=1#p263


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]