ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 47 : PALI ROMAN Paṭisaṃ.A.1 (saddhamma.1)

Page 276.

Asārā nissārāti cāpi upaṭṭhahanti. Ettāvatā tena "vayadhammameva uppajjati,
uppannañca vayaṃ upetī"ti iminā ākārena samapaññāsa lakkhaṇāni paṭivijjhitvā
ṭhitaṃ udayabbayānupassanā nāma paṭhamaṃ taruṇavipassanāñāṇaṃ adhiggataṃ hoti,
yassādhigamā "āraddhavipassako"ti saṅkhaṃ gacchati. Imasmiṃ ñāṇe ṭhitassa obhāsādayo
dasa vipassanūpakkilesā uppajjanti, yesaṃ uppattiyā akusalo yogāvacaro tesu
maggañāṇasaññī hutvā amaggameva "maggo"ti gaṇhāti, upakkilesajaṭājaṭito ca
hoti. Kusalo pana yogāvacaro tesu vipassanaṃ āropento ca hoti. Kusalo
pana yogāvacaro tesu vipassanaṃ āropento upakkilesajaṭaṃ vijaṭetvā "ete dhammā
na maggo, upakkilesavimuttaṃ pana vīthipaṭipannaṃ vipassanāñāṇaṃ maggo"ti maggañca
amaggañca vavatthapeti. Tassevaṃ maggañca ñatvā ṭhitaṃ ñāṇaṃ maggāmaggañāṇadassanavisuddhi
nāma.
     Ettāvatā ca pana tena catunnaṃ saccānaṃ vavatthānaṃ kataṃ hoti.
Kathaṃ? nāmarūpapariggahe sati paccayapariggahasabhāvato dhammaṭṭhitiñāṇavacaneneva
Vuttena diṭṭhivisuddhisaṅkhātena nāmarūpavavatthāpanena 1- dukkhasaccavavatthānaṃ kataṃ
hoti, kaṅkhāvitaraṇavisuddhisaṅkhātena paccayapariggahaṇena samudayasaccassa vavatthānaṃ,
udayabbayānupassanena ca khaṇato udayabbayadassanena dukkhasaccavavatthānaṃ kataṃ, paccayato
udayadassanena samudayasaccassa vavatthānaṃ, paccayato vayadassanena nirodhasaccassa
vavatthānaṃ, yañcassa udayabbayadassanaṃ, maggovāyaṃ lokikoti tatra sammohavighātato
imissañca maggāmaggañāṇadassanavisuddhiyaṃ vipassato sammā maggassa avadhāraṇena
maggasaccassa vavatthānaṃ kataṃ. Evaṃ lokiyena tāva ñāṇena catunnaṃ saccānaṃ vavatthānaṃ
kataṃ hotīti.
                   Udayabbayañāṇaniddesavaṇṇanā niṭṭhitā.
@Footnote: 1 Sī. nāmarūpavavatthānena



The Pali Atthakatha in Roman Character Volume 47 Page 276. http://84000.org/tipitaka/read/attha_page.php?book=47&page=276&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=47&A=6165&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=47&A=6165&pagebreak=1#p276


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]